________________
४ अध्यायः ]
२
3 दै
ऽ.ऽऽ•1-1-501-15-1-1-1-1-5- 1-ss-5,
पाद - स्पर्शसु – खादिव मीलित – नयनो — sम—वद्यस्याः ॥
लौ चेत्पदं द्वितीयादि । ४ । १८ ॥
षष्ठो (II) गणः सर्वलघुश्चेद्भवति, तदा द्वितीयाक्षरादारभ्य पदं प्रवर्तते । पूर्वमेवोदाहरणम् ॥
१ Ap
सप्तमः प्रथमादि । ४ । १९ ॥
षष्ठे गणे मध्यगुरौ (isi ) सर्वलघौ ( ॥ ) वा जावे सप्तमो गणः (u) सर्वलघुबेद्भवति, तदा प्रथमाक्षरादारभ्य पदं प्रवर्तते । तत्रोदाहरणम्
3 Ada
छन्दःशास्त्रम् ।
ऽ.ऽ-5-11-5-51-5.15.5-1.5.1111.1-5,
२
3
Ada ada
ब्रह्म — क्षत्रकुलीनः समस्त सामन्तचक्र – नुतचर –ः । .
५
3 r ma pla ~
Ada
1.1.1.1-1-5-1-5.5s.s
s. S. 1-1 T1-5,
सकलसु—कृतैक—पुञ्जः श्रीमान् मुख-विरं जय-ति ॥
pla
के हु
ala
'5-1.1.111111-1-1-11-5-SS-51.5.1-1.1.17
3
जयति भुवनैकवीरः सीरा — युघतुलितविपुल—– बलविभवः ।
*
ँ
1-1-11-1-5-1-1-1-1-1-5-1-1-5.5-1-5.5-s,
अनवर—तवित्त—वितरण – निर्जित – चम्पा –घि पोमु - खः ॥
अन्त्ये पञ्चमः । ४ । २० ॥
अन्त्ये भवमन्त्यम् । दिगादित्वाद्यत् । अन्त्ये द्वितीयार्थे पञ्चम वेद्गणः (III) सर्वलघुर्भवति, तदा प्रथमादि पदं प्रवर्तते । तत्रोदाहरणम् -
१
२
3
pla
४
g pala
1.1.1.1-5.1.1-ऽ.ऽ
1.1.5-1.1.5-1.5.15.1-1-5,
स जयति-वाक्पति-राजः सकला —थिंमनोरथैक—– कल्पत – ६ः ।
१९
~
❤
pala
5-1-151 1111 - 5.5-1.1.5-1.5-1-s-s
प्रत्य — थिंभूत – पार्थिव – लक्ष्मी — हठहर – दुर्ल लि—तः ॥
पेष्ठश्व ल् । १ । २१ ॥
‘अन्त्ये’ इत्यनुवर्तते। अन्त्ये द्वितीयेऽर्धे मध्यगुरौ (ISI) सर्वलघौ (iii) वा षष्ठे गणे प्राप्ते तदपवादो लकारो विधीयते । पूर्वमेवोदाहरणम् ॥
१. ‘प्रलीनसामन्त' इति लिखितोदाहरणपुस्तके । २. इदं सूत्रं 'लः समुद्रा गणः ' ( पि ० सू० ४।१२ ) इत्यस्यापवादभूतम् तेन द्वितीयार्थे एकेनापि लघुना षष्ठो गणो मवतीति बोध्यम्.
छ० शा ० ५