SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः ] २ 3 दै ऽ.ऽऽ•1-1-501-15-1-1-1-1-5- 1-ss-5, पाद - स्पर्शसु – खादिव मीलित – नयनो — sम—वद्यस्याः ॥ लौ चेत्पदं द्वितीयादि । ४ । १८ ॥ षष्ठो (II) गणः सर्वलघुश्चेद्भवति, तदा द्वितीयाक्षरादारभ्य पदं प्रवर्तते । पूर्वमेवोदाहरणम् ॥ १ Ap सप्तमः प्रथमादि । ४ । १९ ॥ षष्ठे गणे मध्यगुरौ (isi ) सर्वलघौ ( ॥ ) वा जावे सप्तमो गणः (u) सर्वलघुबेद्भवति, तदा प्रथमाक्षरादारभ्य पदं प्रवर्तते । तत्रोदाहरणम् 3 Ada छन्दःशास्त्रम् । ऽ.ऽ-5-11-5-51-5.15.5-1.5.1111.1-5, २ 3 Ada ada ब्रह्म — क्षत्रकुलीनः समस्त सामन्तचक्र – नुतचर –ः । . ५ 3 r ma pla ~ Ada 1.1.1.1-1-5-1-5.5s.s s. S. 1-1 T1-5, सकलसु—कृतैक—पुञ्जः श्रीमान् मुख-विरं जय-ति ॥ pla के हु ala '5-1.1.111111-1-1-11-5-SS-51.5.1-1.1.17 3 जयति भुवनैकवीरः सीरा — युघतुलितविपुल—– बलविभवः । * ँ 1-1-11-1-5-1-1-1-1-1-5-1-1-5.5-1-5.5-s, अनवर—तवित्त—वितरण – निर्जित – चम्पा –घि पोमु - खः ॥ अन्त्ये पञ्चमः । ४ । २० ॥ अन्त्ये भवमन्त्यम् । दिगादित्वाद्यत् । अन्त्ये द्वितीयार्थे पञ्चम वेद्गणः (III) सर्वलघुर्भवति, तदा प्रथमादि पदं प्रवर्तते । तत्रोदाहरणम् - १ २ 3 pla ४ g pala 1.1.1.1-5.1.1-ऽ.ऽ 1.1.5-1.1.5-1.5.15.1-1-5, स जयति-वाक्पति-राजः सकला —थिंमनोरथैक—– कल्पत – ६ः । १९ ~ ❤ pala 5-1-151 1111 - 5.5-1.1.5-1.5-1-s-s प्रत्य — थिंभूत – पार्थिव – लक्ष्मी — हठहर – दुर्ल लि—तः ॥ पेष्ठश्व ल् । १ । २१ ॥ ‘अन्त्ये’ इत्यनुवर्तते। अन्त्ये द्वितीयेऽर्धे मध्यगुरौ (ISI) सर्वलघौ (iii) वा षष्ठे गणे प्राप्ते तदपवादो लकारो विधीयते । पूर्वमेवोदाहरणम् ॥ १. ‘प्रलीनसामन्त' इति लिखितोदाहरणपुस्तके । २. इदं सूत्रं 'लः समुद्रा गणः ' ( पि ० सू० ४।१२ ) इत्यस्यापवादभूतम् तेन द्वितीयार्थे एकेनापि लघुना षष्ठो गणो मवतीति बोध्यम्. छ० शा ० ५
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy