________________
102
कामाया 1.
तथात्रासमअविभागत्वेऽप्यर्षशब्द स्यैकदेशिसमासदर्शमाच । अर्धचन्द्रं दधन्मूर्ध्नि पातु वः पार्वतीपतिः । कालकूटविषं इन्तुं संगृहीतमिवामृतम् ॥
तथा च ।
अत्रास्य लक्षणं कुर्वाण एवं शापयत्याचार्यो यदार्यायामन्ान्तरपादव्यवस्था नास्ति । तेन 'द्वीपादन्यस्मादपि' इत्यादी गणत्रयस्यान्ते गुरुत्वं न स्यात् ।
A
ss s.s S-1.15.s
छापा - दन्यस्मादपि मध्या
तुल्यार्थं तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् । अर्ध राज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥
$. 1.1.1.11111 11 न 1-1-1-1
I 8.3 S
पानी- झटिति घटयति विधिरभिमतभभिमुखीभूतः । ( रत्नावली - अं० १ ० ६ )
سلم
अत्रायुङ् न ज् । ४ । १५ ॥
,
अत्रार्याच्छन्दसि अयुग्गणः, प्रथमस्तृतीयः पञ्चमः सप्तमश्च, न जगणों ( 111 ) मध्यगुरुर्न कर्तव्यः । शेषास्तु कामतो भवन्ति ॥
षष्ठो ज् । ४ । १६ ॥
अत्रार्याच्छन्दसि षष्ठो जगणो (151) मध्यगुरुरेव भवति । तत्रोदाहरणम्
3.5
1 ts. 1 S.S
'जल- निषेर्दिशोऽप्यन्तात् ।
d
pAla
5.1.1 1.1.5 S.SS.SI IS 1.5.1 1-1-1-1 s
सा जथ—ति जग--त्यार्या देवी दिवमुत्पतिष्णु रतिय
1
५
3 ૪
L 1.155.1.1
s.s
S
1.
या इश्यते ऽम्बरतले कंसव-धोत्पा-तविद्यु
लौ वा । ४ । १७ ॥ ‘षष्ठः' इत्यनुवर्तते । आर्यायाः षष्ठो गण: (i) सर्वलघुर्वा भवति । तत्रोदाहरणम्
1
३ 1 X
S.S 1.51 f s,
॥
के
1-S-1 S-SS.S Ss I •1•1•1 1.1.4.1 8
रूपान्तरेण देवीं तामेव स्तौमि सपदि किल महि१.- २. - ३. एतदर्थानुवादकं प्राकृतपि.लसूत्रम्.
'सत्तगण दीहंता जो लहू छट्ट नेह जो बिसमे । तह गाड़े बिअभ छठे लहुर्म विभागेहु ' (११०)
1