SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इतश्चण्डटिप्रयातादूर्व दण्डकाखारःप्रचित इति संज्ञां लभते। पूर्वमेकैकाक्षरक्रमेण छन्दसां वृद्विरुका । इदानीं तु रेफोपलक्षिताक्षरत्रयेण वृद्धिः । तत्रोदाहरणम् नगणः नगणः रगणा रगणः रगणः ..-..-.s-5.5-5.1.5 प्रथम-कथित-दण्डक-अण्ड-प्रिपा रगणः रगणः गणः रगणा रगणा s..s-s..s s..s-s..s-s.. ताभिधा-नो मुनेः पिकला-चायना-नो मतः नगणः नगणः रमणः रगनः रमणः 1-1-1-1-1-1-5. 5-5.1.5-5.1. प्रचित-इति त-तः परं दण्डका-नामियं रगणः रगणः रगणः रगणः रगणः s.1.3-5. 5-5.1.5-5.1.5-5.1.5 · जातिरे-कैकरे-फाभिवृ-या यथे-हं भवेत् । इत ऊर्ध्वमष्टाविंशत्यक्षरादिपादान्यपि वृत्तानि कैश्चिदभ्युपगतानि । यथा वृत्तच. न्द्रिकायाम्मनोजशेखरच्छन्दः (२८) 'जरौ जसे जरौ जरौ जगौ क्रमेण चेद्यदा। तदा भुजङ्गनायको मनोजशेखरं जगौ ॥' अशोकपुष्पमञ्जरी (२८) 'रजौ रजौ रजौ रजौ रलौ क्रमेण चेद्यदा। अशोकपुष्पमञ्जरी समीरिता फणीश्वरैः ॥'. शालूरच्छन्दः (२९) 'तगणात्परतो यत्र नगणाष्टकमुज्वलम् । ततो लगौ भुजङ्गेन प्रोकं शालूरमदुतम् ॥' घनाक्षरीच्छन्दः (३१)-. 'विचारचर्चा गलयोर्गणानां न यत्र भूपस्तिथिभिर्यतिर्गुरुः । अन्ते धरापावकवर्णपादा समीरितासौ फणिना घनाक्षरी ॥' रूपघनाक्षरीच्छन्दः (३२) 'भूपैर्भूपैविरामः साद्गणभेदगलोज्झितैः। ज्ञेयान्ते लघुना युक्ता रूपपूर्वा घनाक्षरी ॥' इत्यादीनि । एतेषामत्र दण्डकगाथादिष्वन्तर्भाव ऊह्य इति ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy