SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। एवं तस्या एव विन्यासमैदेन संज्ञाद्वयमाहलं पूर्वश्वेज्ज्योतिः।४।५०॥ पूर्ववेदर्धमागः सर्वल भत्रिंशल्लकारो (३२) भवति, उत्तरश्च सर्वगुरुः षोडश (१६) गकारस्तदा 'ज्योतिः' नाम शिखा भवति । तत्रोदाहरणम् १. २. ३. ४. ५. ६... ८. ९.१०.११.१२.११.१४.१५.१६. 1-।।-1-1-1-1-1-1-1-1-1-1-1-1-। य-दि सु-ख-म-नु-प-म-म-प-र-म-मि-ल-ष-सि १०.१८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.३२, 1-1-1-1 -1-1- 1-1-1-1-1-1-।। प-रि-ह-र यु-व-ति-पु र-ति-म-ति-श-य-मि-ह । . १. २, ३.. १. ५. ६. ७. ८. 5-5-5-5-5-5- 5-5 आ-त्म-ज्यो- तिर्यो-गा-भ्या-सा१.१०.११.१२. १३. १४.१५.१६. s-ss-s--ss-s. इ-ट्वा दुः-ख-च्छे-दं कुर्याः ॥ गश्चेत्सौम्या । ४ । ५१॥ तस्या एव शिखायाः पूर्वार्धभागः सर्वगुरुः षोडश (१६) गकारश्चेद्भवति, उत्तरव द्वात्रिंश (३२) लकारो भवति, तदा 'सौम्या' नाम शिखा भवति । तत्रोदाहरणम् १. २, ३. १. ५. ६... .. s-s 5-55-55-5 सो-म्यां ह-ष्टिं दे-हि मे-हा. ९.१०. १. १२.१३.११.१५.१६. 5-5-5-5 5-5 5-5 . हे-हे-ऽस्मा-कं मा-नं मु-क्त्वा । १.२.१.१.५. ६....८. ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1- 1-1-1-1-1- 1- 1-1, श-श-ध-र-मु-खि! सु-ख-मु-प-न-प्य म-म हृ-दि १७.१८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.१२. 1-1-1-1-1-1-1-1-1-1 -1-1-1-1-। म-न-सि-ज-रु-ज-म-प-ह-रं ल-घु-त-र-मि-ह ॥ चूलिकैकोनत्रिंशदेकत्रिंशदन्ते ग् । ४ । ५२ ॥ 'अर्थ'ग्रहणम् (पि. सू० ४।४९) अनुवर्तते। यत्र प्रथमेऽर्धे एकोनत्रिंश (२९) छकारा भवन्ति, द्वितीये चार्ष एकत्रिंशत् (३१), तयोश्चान्ते द्वौ (1) लकारावुन्मूल्य १. 'अनङ्गक्रीडा' इति नामान्तरमस्य वृ० र०. ..
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy