________________
६ अध्यायः] छन्दःशास्त्रम् । प्रत्येकमेको गुरुः (s),क्रियते, तत् 'चूंलिका' नाम छन्दः । 'अन्ते ग्' इति विशेषोपादानसामर्थ्यादन्येषां लघुत्वमुक्तं भवति। तेनाये सप्तविंशति (२५) लघवः, अन्ते गुरुरेको भवति । द्वितीयेऽप्येकोनत्रिंश (२९) लघवः, अन्ते गुरुश्चैकः । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. ७. ८.९.१०.११.१२.१३.११. 1-1-1-1-1-1-1-1-1- 1-1-1-1, र-ति-क-र-म-ल-य-म-र-ति शु-भ-श-श-(2)
१५.१६.१७.१८.१९.२०.२१.१२.२३.२४.२५.२६.२७.२९. 1-1-1-1-1-1-1-1- -1-1-1-5, ..
म-मि-ह-त-हि-म-म-ह-सि म-धु-स-म-ये। १. २. ३, ४. ५. ६. .. ८.९.१०.१.१२.१३.११.१५.१६. 1-1-1-।।-1-1 -1-1- 1-1-1-।।, प्र-व-स-सि प-थि-क! वि-र-हि-त! क-थ-मि-ह तु १७.१८.१९.२०.२१.१२.२३.२४.२५.२६.२७.२८.२९.१. 1-1-1-1-1-1-1-1-1-1-1-1-1-5,
प-रि-ह-त-यु-व-ति-र-ति-च-प-ल-त-या ॥ अन्यैः पुनरन्यथैवेदं सूत्रमधीयते-चूलिकार्धमेकोनत्रिंशदन्ते ग्' इति । तेषामुमयोश्चाप्यर्धयोरेकोनत्रिंशन्मात्रा गुर्वन्ता भवन्ति । तत्रोदाहरणम्. .. २. ३. ४. ५. ६. .. ८.९.१०.१.१२.११.१४.
1-1-1-1-1-1-1-1-1-1-1-1-1-1 घ-न-प-रि-म-ल-मि-ल-द-लि-कु-ल-मु-ख५५.१६.१७. १८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२९. 1-1-1-1-1-1-1-1-1-1-1-1-1-5, रि-त-नि-खि-ल-क-म-ल-म-ल-य-प-व-ने। १.२. ३. ४. ५. ६. ७. ८...१०.१.१२.१३.१४. 1-1-1- 1-1- 1-1-1- 1-1-1 ज-न-य-ति म-न-सि श-शि-मु-खि मु-द-म१५.१६.१७.१८.१९. २०. २१. २२.२३.२५.२५. २६.२७.२९. 1-1-1-1-। । । ।-1-1-1 -1-s.. ति-श-य-मि-ह म-म म-धु-र-य म-धु-ना॥
'अर्धग्रहणादत्र पादव्यवस्था नास्ति । इदानीं गणमात्राच्छन्दसां गुरुलघुसंख्यापरिज्ञानार्थमिदमाह- सा ग् येन न समा लां ग्ल इति । ४ । ५३ ॥ ____ सा गुरुसंख्या वेदितव्या । येन यावद्भिरक्षरैः । ल लघूनां मात्राणाम् । समाः सम.. संख्या ग्लो न स्युः। अपि तु न्यूनसंख्या एव । 'ग्लः' इत्यक्षराज्यभिधीयन्ते तेषां.
१. 'अतिरुचिरा' इति संज्ञान्तरं वृत्तरत्नाकरादिषु । २. अत एवैतत्प्रकरणं 'द्विपात्प्रकरण मिति निर्दिष्टं रत्नाकरे।