SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ११२ काव्यमाला। नमणः नगगः मगण: नगणः नगणः मंगणा ।।.-..-5 . . ..-..-5 • sis रमय-ति हृद-य(५),यूनां भुजग-शिशुसू-ता(५),नारी ॥ वकगतिरित्यर्थः ॥ शिशुशब्दस्य सार्थकत्वात् । अन्यैरप्युक्तम्-.. 'अभ्यस्यता नु तरणीगतिवक्रभावा नुन्मूलिताः फणिशिशोर्भवतापराधाः।' इति सप्तभिर्वाभ्यां च यतिरित्याम्नायः॥ हलमुखीनों स् ॥६॥ ८॥ यस्य पादे रेफ (sis) नकार (u) सकारा (us) भवन्ति तद्वृत्तं 'हलमुखी' । तत्रोदाहरणम् रगणः नगणः सगगः . रगणः नगणः सगणः 5.1. - .. -.15 5.1.. ..। ।s गण्डयो(३),-रतिश-यकृश(5) यन्मुखं(३), प्रकट-दशनम् (६)॥ रगणः नगणः सगणः रगणः नग्गः सगणः 5.1.5 -1.1.1-•i.s . . . - ..-..s आयतं(३), कलह-निरतं(६) तां स्त्रियं(३), सज ह-लमुखीम् (६)॥ त्रिभिः पड्भिश्च यतिरित्याम्नायः। १. उक्तनवाक्षरग्रम्नारस्यैकपञ्चाशदधिकद्विशततमोऽयं मेदो. (२५१) 'हलमुखीति नाम्ना ख्यातः : कलिकातामुद्रिते प्राचीनपुस्तके हंसरुतलक्षणसूत्रस्यास्माद् सूत्रात् प्रथमं निर्देशः । “हलमुखीति संज्ञात्वेऽपि पिप्पल्यादेराकृतिगणत्वात् ङीप् भवतीति 'नखमुखात् संज्ञायाम्-' (पा. सू० ४।१।५८) इत्यस्य न प्रवृत्तिः ।"-इति वेङ्कटाचलसूरिः । २.-पत्रिच्छन्दःपादघटकीभूतानां दशाक्षराणां प्रन्तारे क्रियमाणे चतुर्विंशत्यधिकसहस्रभेदा (१०२४) जायन्ते । तेष्वत्र षडेव भेदाः प्रदर्शिताः सन्ति, परंतु प्राकृतपिङ्गलच्छन्दःकौस्तुभादिग्रन्थेषूपलभ्यमाना भेदा अपि प्रदर्यन्ते । यथाकलगीतच्छन्दः (१०।१००)-'कलगीतं सत्यगःः शरैवायतिर्भवेत् ।' ___ मं० म०। आन्दोलिकाच्छन्दः (१०।१२९)-'आन्दोलिका ततरगाः सायकैः सायक यतिः।' मं० म०॥ त्रयीच्छन्दः (१०।१४७)- रस्त्रयश्चेत्रयीनामकं गः ।' अ० वृ० र० ॥ दीपकमालाच्छन्दः (१०॥३२७)-'दीपकमाला भो मजो गुरुः ।' कचित् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy