SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १९८ काव्यमाला। नकमा क्या बना सकन मु. जगणः नगणः नगणः समणा गुरु 1.1.1-1 -1-1- 1.5-5 1.. . + + s-s सकल-भुवन-जगण-नतपा-दा निजप-दभंज-नशमि-त विषा-दा। नगवः नंगला नकमा सगणः गु. नगणः नगणः नगणः सगणः गु० annama ... + +s-s . ..-..-..-5 विजित-सरसि-कहन-यनप-ग्रा भरतु सकल-मिह ज-गति गौ-री । (शकर्याम्) १. केचित् पुखकेषु एषैव शक्करी 'शर्करी इत्युद्दिश्यते । शक्करीच्छन्दःपादघटकीभूतानां चतुर्दशसंख्याकानामक्षराणां प्रस्वारे कृते त्रिंशतचतुरशीत्यधिकषोडशसहस्रमेदा (१६३८४) जायन्ते; परमत्र असंबाघा, अपराजिता, प्रहरणकलिता, वसन्ततिलका चेति मेदचतुष्टयमेव निर्दिष्टम् । प्रन्थेष्वन्येष्वन्येऽपि मेदा उपलभ्यन्ते तेत्र क्रमशो विलिख्यन्ते वासन्तीच्छन्दः (१४।४८१)-'मात्तो नो मो गौ यदि गदिता वासन्तीयम् ।' मध्यक्षामाच्छन्दः (१४१४९७)-'मध्यक्षामा युगदशविरामा म्भौ न्मौ गौ।' ___'हंसश्येनी' इति नामान्तरमन्यत्र । कुटिलच्छन्दः (१४।१००९)-'भो भो न्यौ गौ यदि कुटिलकमुक्तं वृत्तम् ।' __ अ० वृ०र० गोवृषच्छन्दः (१४।१६३३) 'वेदैदिग्भिर्मात्तयसा गोवृष उक्तो गौ ।' । अ० वृ० २० नान्दीमुखीच्छन्दः (१४।२३६८)-'खराभदि यदि नौ तौ च नान्दीमुखी गौ।' नदीच्छन्दः (१४।२८८०) निनतजगुरुगैः सप्तयतिर्नदी स्यात् ।' कुमारीच्छन्दः (१४१२९९२)-'नजभजगैर्गुरुश्च वसुषट् कुमारी।' अलोलाच्छन्दः (१४३०९७)-'द्विसप्तच्छिदलोलाम्सौ म्भौ गौ चरणे चेत् ।' इन्दुवदनाच्छन्दः (१४॥३८२३)-'इन्दुवदना भजसनैः सगुरुयुग्मैः।' लक्ष्मीच्छन्दः (१४।३९२५) लक्ष्मीरन्तविरामा.म्सौ तनगुरुयुग्मम् ।' सुपवित्रच्छन्दः (१४४०९६)–'त्रिननगगिति वसुयति सुपवित्रम् ।' मजरीच्छन्दः (१४|४८४४)–'सजसा यलो गिति शरप्रहमञ्जरी ।' पथ्याच्छन्दः (१४।४८४४)-पथ्या सजसयल्गैः स्यात्ककुन्भिः श्रुतिभिर्यतिः।' इयं यतिमेदमात्रेण 'मञ्जो' भिद्यते । मं० म. चन्द्रौरसः (१४.५१०५)-भौ न्यौ ल्गौ चेदिह भवति च चन्द्रौरसः।' सुकेशरच्छन्दः (१४१५५९२)–निरनरैलंगौ च गदितं सुकेशरम् ।'
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy