________________
७ अध्यायः ]
छन्दः शास्त्रम् ।
रुचिरा जुभौ सजौ ग् चतुर्नवकौ ॥ ७ ॥ २ ॥
यस्य पादे जगणभगणौ (ISI. 51 ) सगणजगणी ( ॥5. ISI ) गुरुब ( s), तद्वृत्तं
'रुचिरा' नाम । चतुर्भिर्नवभिश्च यतिः । तत्रोदाहरणम्
जगणः
भगणः
सगणः जगणः गु०
1.S. 15 • 1.1-11.5-1.5.-S
मृगत्व - चा (४) रुचि - रतरा-म्बरक्रि-य: (९)
जगणः
da
भगणः
• 5--1.5.1
जगणः
Ala
1.5.1-5•
1.11.15 1•5.1-5
कपाल-मृ(४)त्कपि-लजटा - प्रपल-वः (९) । .
सगणः जगणः गु०
Apla
मगणः Ma
Alayala
भगणः
जगणः
समणः नगणः गु० damla da
ललाट-८(४)ग्दह-नतृणी-कृतस्म - रः ( ९ )
भगणः
जगणः गु०
1.1-11.5-1-501-5
सगणः
1.5.1 S ·
1.11.1.5-1.5. 1-5
पुनातु वः (४) शिशु - शशिशे-श्वरः शिवः ( ९ ) ॥ मत्तमयूरं मृतौ सौ ग् समुद्रनवकौ ॥ ७ ॥ ३ ॥
यस्य पादे मगणतगणयगणसगणगकाराः (sss. SSI. ISS IS S ) भवन्ति, तद्वृत्तं 'मत्तमयूरम्' नाम । पूर्वैव यतिः । तत्रोदाहरणम् -
तगणः यगणः सगणः गु०
तगणः
१४७
मगणः Ma
यगणः सगणः गु० Ala Mlada
ऽ ऽ ऽ ऽ • 5.11.5.5-115-s
SSSSS. 11.5.5–4•1•5--ऽ
व्यूढोर-स्कः सिंह- समाना-नतम - ध्यः पीनस्कन्धः सिन्धु-रहस्ता -यतबा-हुः ।
मगणः तगणः यगणः सगणः गु० A sam
मगणः तगणः यगणः सगणः गु० MA dan s S.S. 5-5-5-11.5.5-11.5-5
S. S. SS. S. 11.5.5-1.1.5-5
कम्बुग्रीवः स्निग्ध-शरीर - स्तनुलो - मा भुङ्के राज्यं मत्त - मयूरा - कृति नेत्रः ॥ गौरी नौ सौ ग् ॥ ७ ॥ ४ ॥
यस्य पादे नगणत्रयं (॥. m. mi) सगणो ( us ) गुरुव ( s), तद्वृत्तं 'गौरी' नाम । त्रोदाहरणम्
१. उक्तत्रयोदशाक्षरप्रस्तारस्याष्टशतषडधिकद्विसहस्रतमो (२००६) मेदः 'रुचिरा' इति नाम्ना ख्यातः। अस्यैव 'अतिरुचिरा' इत्यपि नाम । २. उक्तत्रयोदशाक्षरप्रस्ता ररय षट्ातत्रयस्त्रिंशदधिकैकसहस्रतमो ( १६३३) मेदः 'मत्तमयूरम्' इति नाम्नः प्रसिद्धः । ३. उक्तत्रयोदशाक्षर प्रस्तारस्याष्टचत्वारिंशदधिकद्विसहस्रतमो (२०४८) मेदो 'गौरी' इति नाम्ना ख्यातः ।