SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] छन्दः शास्त्रम् । रुचिरा जुभौ सजौ ग् चतुर्नवकौ ॥ ७ ॥ २ ॥ यस्य पादे जगणभगणौ (ISI. 51 ) सगणजगणी ( ॥5. ISI ) गुरुब ( s), तद्वृत्तं 'रुचिरा' नाम । चतुर्भिर्नवभिश्च यतिः । तत्रोदाहरणम् जगणः भगणः सगणः जगणः गु० 1.S. 15 • 1.1-11.5-1.5.-S मृगत्व - चा (४) रुचि - रतरा-म्बरक्रि-य: (९) जगणः da भगणः • 5--1.5.1 जगणः Ala 1.5.1-5• 1.11.15 1•5.1-5 कपाल-मृ(४)त्कपि-लजटा - प्रपल-वः (९) । . सगणः जगणः गु० Apla मगणः Ma Alayala भगणः जगणः समणः नगणः गु० damla da ललाट-८(४)ग्दह-नतृणी-कृतस्म - रः ( ९ ) भगणः जगणः गु० 1.1-11.5-1-501-5 सगणः 1.5.1 S · 1.11.1.5-1.5. 1-5 पुनातु वः (४) शिशु - शशिशे-श्वरः शिवः ( ९ ) ॥ मत्तमयूरं मृतौ सौ ग् समुद्रनवकौ ॥ ७ ॥ ३ ॥ यस्य पादे मगणतगणयगणसगणगकाराः (sss. SSI. ISS IS S ) भवन्ति, तद्वृत्तं 'मत्तमयूरम्' नाम । पूर्वैव यतिः । तत्रोदाहरणम् - तगणः यगणः सगणः गु० तगणः १४७ मगणः Ma यगणः सगणः गु० Ala Mlada ऽ ऽ ऽ ऽ • 5.11.5.5-115-s SSSSS. 11.5.5–4•1•5--ऽ व्यूढोर-स्कः सिंह- समाना-नतम - ध्यः पीनस्कन्धः सिन्धु-रहस्ता -यतबा-हुः । मगणः तगणः यगणः सगणः गु० A sam मगणः तगणः यगणः सगणः गु० MA dan s S.S. 5-5-5-11.5.5-11.5-5 S. S. SS. S. 11.5.5-1.1.5-5 कम्बुग्रीवः स्निग्ध-शरीर - स्तनुलो - मा भुङ्के राज्यं मत्त - मयूरा - कृति नेत्रः ॥ गौरी नौ सौ ग् ॥ ७ ॥ ४ ॥ यस्य पादे नगणत्रयं (॥. m. mi) सगणो ( us ) गुरुव ( s), तद्वृत्तं 'गौरी' नाम । त्रोदाहरणम् १. उक्तत्रयोदशाक्षरप्रस्तारस्याष्टशतषडधिकद्विसहस्रतमो (२००६) मेदः 'रुचिरा' इति नाम्ना ख्यातः। अस्यैव 'अतिरुचिरा' इत्यपि नाम । २. उक्तत्रयोदशाक्षरप्रस्ता ररय षट्ातत्रयस्त्रिंशदधिकैकसहस्रतमो ( १६३३) मेदः 'मत्तमयूरम्' इति नाम्नः प्रसिद्धः । ३. उक्तत्रयोदशाक्षर प्रस्तारस्याष्टचत्वारिंशदधिकद्विसहस्रतमो (२०४८) मेदो 'गौरी' इति नाम्ना ख्यातः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy