________________
१४६
काव्यमाला।
प्रहर्षिणी मनौ जरौ ग् त्रिकदशकौ ॥७॥१॥
यस्य पादे मगणनगणौ (55. ॥) जगणरगणगकाराश्च (151.55.5) भवन्ति, नद्वृत्तं 'प्रहर्षिणी' नाम । त्रिभिर्दशभिश्च यतिः । तत्रोदाहरणम्
मगणः नगणः जगणः रगणः गु.
3.5.5-..-.5.1-5.1.5-5 उत्तुज(३)खनक-लशब्द-योनता-जी(१०)
मगणा नगणः - जगणः रगणः गु..
s.s.s .. -.s.। 5.1. s s लोलाक्षी(३)विपुल-नितम्ब-शालिनी च(१०)। मगणः नगणः जगणः रगणः गु० -:
s. s.s ..-.5.1-5.1.5-5 बिम्बोष्ठी(३)नरव-र! मुष्टि-मेयम-ध्या(१०) मगणः नगणः जगणः रगणः गु०
in an en na s.s.s .. .5.1-5..ss
सा नारी(३)भवतु मनःप्र-हर्षिणी ते(१०)॥ मजुभाषिणीच्छन्दः (१३।२७९६) 'सजसा जगौ भवति मञ्जभाषिणी।' अस्यैव 'कलहंसः, प्रबोधिता, सिंहनादः, नन्दिनी, ति च नामान्तराणि वृत्तरवाकरपरिशिष्टादिषूपलभ्यन्ते। कलहंसीच्छन्दः (१३३३२७७)–'कलहंसी तयसभाः गौ यती रससिद्धिभिः।'
___ मं० म०। रतिच्छन्दः (१३३४०८४)-'चतुर्भिर्नवभिश्छिन्ना रतिः सभनसा गुरुः ।'
__ मं० म०। कन्दच्छन्दः (१३३४६८२)'धजा तूर हारो पुणो तूर हारेण गुरू सद्द किज्जे अ एका तारेण । कएसा कला कंदु पिज णाएणं असी होइ चउअग्गला सव्वपा एण ॥' .
प्राकृतपिङ्गलसूत्रे २११६३. पशावलीच्छन्दः (१३६६९३९)
'चामर पढमहि पापगणो धुअ सल्ल चरणगण ठावहि तं जुआ। सोलह कला पआपम जाणिअ पिंगल पभणइ पंकअवालिअं॥'
प्राकृतपिङ्गलसूत्रे २।१६५. १. उक्तत्रयोदशाक्षरप्रस्वारस्य चतुःशतैकाधिककसहस्रतमो भेदः (१४०१) 'प्रहर्षिणी' इति नान्ना ख्यातः।