________________
७ अध्यायः]
छन्दःशाखम् । असंबाधा म्तौ नसौ गाविन्द्रियनवको ॥७॥५॥ यस्य पादे मगणतगणनगणतगणा (ऽऽS. SsI. I. as) गकारी (s.s) च भवतस्तद्वृत्तम् 'असंबाधा' नाम । पञ्चभिर्नवभिश्च यतिः । तत्रोदाहरणम्
मगणः तगणः नगणः सगणः गु. गु.
s • 5.5-5.s • -.. - .s-s-s भरक्त्वा दु-गोणि(५)नु-मवन-मखिलं हि त्वा (3)
मगणः तगणः नगणः सगणः यु• गु. s.s.s-s•s • -1 -
is-s-s हत्वा त-सैन्य(५)क-रितुर-गवलं ह-त्वा ()। मगणः तगणः जगणः सगणः गु.गु.
en nem a annon 5.s.s-s.s • -..-• Is-5-5 येनासं-बाधा(५)स्थि-तिरज-नि विप-क्षा-णां (९)
मगणः तगणः नगणः समणः ..गु. h
oronomom s.s.s-s.s • ।।.. .5-5-5
सर्वोव:-नाथः(५)स जयति नृपति-मुं-बः ()॥ अपराजिता नौ सौ लगौ खरऋषयः॥७॥६॥ यस्य पादे नगणौ (.m) रगणसगणलकारा गकारश्च (sis.s..s) तद्तम् 'अपराजिता' नाम । सप्तभिः सप्तमिश्च गतिः । तत्रोदाहरणम्
नगणः नगणः रगणः सगणः सं. गु.
।।.-..-..-..-15 फणिप-तिवल-यं(७)जटा-मुकुटो-च्च-लं (७)
नगणः नगणः रगणः . सगणः . गु.. anan
din nama 1. -..-5 . 1.5-1.1.5-- मनसि-जमय-नं(७)त्रिशू-लविभू-षि-तम् (७)।
प्रमदाच्छन्दः (१४१७०८८) नजमजला गुरुष भवति प्रमदा।' चक्रपदच्छन्दः (१४४८१९१) 'चक्रपदमिह भनननलगुरमिः।
. वृत्तरनाकरपरिशिष्टच्छन्दोमर्यादिषु ।। १. उक्तचतुर्दशक्षरप्रस्तारस्य सप्तदशाधिकद्विसहस्रतमो (२०१५) मेदः 'असंबाधा' इति नाम्ना प्रसिद्धः । २. उकचतुर्दशाक्षरप्रसारसाष्टश्चतचतुर्विशत्यधिकपासहस्रतमो ( ५८२४ )मेदः 'अपराजिता' इति नाना ख्यातः ।