SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १५० काव्यमाल। ।।।।।।-5 • Is I..s- s सरसि यदि स-खे(७)शिवं शशिशे-ख-२ (७) नगवः नमः समः सगणः ल. गु. ..।।..- •• -- भवति तव त-:(७)परै-रपरा-जि-ता (७)॥ प्रहरणकलिता नौ भनौ ल्गौ.च ॥७॥७॥ यस्य पादे नगणौ (u.) भगणनगणौ, (su. m) लकारो गकारश्च (१.s) भवन्ति, तत्तं 'प्रहरणकलिता' नाम । चकारात्पूर्वोकैव यतिः । तत्रोदाहरणम्नगणः नगणः मणः नगणः ल० गु. m e in amma ..--..- • I + +s सुरमु-निमनु-बै(७)ख-चितच-र-णां (७) नगणः नगण मगनः नगणः ल. गु. a ne naman ।..-..- • •- -- रिपुभ-यचकि-त(७)त्रिभु-वनश-र-णाम् (७)। नगणः नगणः भगणः नगणः ७० गु० 1.1. -.. - • - - - - प्रणम-त महि-पा(७)सुर-वधकु-पि-तां (७) नगमः नगणः भगणः नगणः ल. गु ..-..- • -11 - s. .. प्रहर-णकलि-ता(७)पशु-पतिद-वि-ताम् (७)॥ वसन्ततिलका दमौ जौ गौ ॥ ७॥८॥ ' यस्य पादे तगणभगणौ (ssi. su) जगणौ (Isi. Is1) गकारौ (s. 5) च तद्वृत्तं वसन्ततिलका' नाम । तत्रोदाहरणम् तगणः भगणा जगणः वगणः गु० गु. 5.5.1-5.. +s.1-1.51-5-5 उद्धर्षि-णी जन-दृशां स्व-नभार-गु-वीं १, उत्कचतुर्दशाक्षरप्रस्वारस्सैकशताष्टाविंशत्यधिकाष्टसहसतमो (८१२८) मेदः 'प्रहरणकलिता' इति नाना ख्यातः। वृत्तरत्नाकरछन्दोमार्योस्तु 'प्रहरणकलिका' इति पाठः। २. उक्तचतुर्दशाक्षरप्रस्तारस्य नवशतत्रयस्त्रिंशदधिकद्विसहस्रतमो (२९३३) भेदो 'वसन्ततिलका' इति नाना विख्यातः।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy