SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] छन्दःशास्त्रम् । जगणः जगणः गु० गु० तगणः मगणः Ada Ada AAAA S•S•TS.TH⋅S.I.S.TS $ नीलोत्प- लघुति - मलिम्लु – चलोच - ना च । तगण भगणः- नगणः जगणः गु० गु० Madh shada Ala ऽ •ऽ •15.1.1- 1.5.1-1-501-S-s सिंहोन - तत्रिक-तटी कुटिलाल-का-न्ता तगणः मगणः जगणः नगणः गु० गु० Mala S-5-1-501-11.5.14.5.15--s कान्ता व-सन्तति-लका नृपवल-भा-सौ ॥ १५१ पादान्ते यतिः' । सिंहोता काश्यपस्य ॥ ७ ॥ ९ ॥ इयमेव वसन्ततिलका काश्यपस्याचार्यस्य मतेन 'सिंहोता' नाम भवति । पूर्वमेबोदाहरणम् । उद्धर्षिणी सैतवस्य ॥ ७ ॥ १० ॥ इयमेव वसन्ततिलका सैतवस्याचार्यस्य मते 'उद्धर्षिणी' नाम । पूर्वमेवोदाहरणम् । ( अतिशैकर्याम् ) १. ‘विरतिः सप्तसप्ताक्षरैर्मता ।' इति कृष्णः । २. 'सिंहोद्धता' इति मं• म० । ३. 'मधुमाधवी' इति गोमानसः, 'चेतोहिता' इति रामकीर्तिः । मं० म० । ४. अतिशक्करीछन्दः पादघटकीभूतानां पञ्चदशसंख्याकानां वर्णानां प्रस्तारे कृते सप्तशताष्टषष्ट्यधिकद्वात्रिंशत्सहस्रभेदा (३२७६८) जायन्ते । तेष्वत्र द्वावेव भेदौ निर्दिष्यै । अतोऽन्येभ्यो प्रन्येभ्य आकृष्योपलभ्यमाना भेदा निर्दिश्यन्ते । यथालीलाखेलच्छन्दः (१५।१ ) – 'एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ।' अस्यैव 'कामक्रीडा' इति 'सारङ्गिका' इति च नामान्तरे । चित्राच्छन्दः (१५/४६०८ ) - 'चित्रानामच्छन्दचित्रं चेत्रयो मा यकारौ ।' चन्द्रलेखाच्छन्दः (१५/४६२५ ) - 'म्रो यो यान्तो भवेतां सप्ताष्टभिचन्द्रलेखा ।' 'चन्द्रसेना' इति नामान्तरं कृष्णीये । चन्द्रकान्ताच्छन्दः (१५/५६५१ ) - 'चन्द्रकान्ता मता मः स्यो विरतिः खराष्टौ ।' ऋषभच्छन्दः (१५।५८६८ ) - 'ऋषभाख्यमेतदुदितं सजसाः सयौ चेन् ।' एलाच्छन्दः (१५/८१७२ ) - 'सजना नयौ शरदशयतिरियमेला ।' 'रेखा' इत्यस्या नामान्तरम् 1 -
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy