SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १५२ काव्यमाला। चन्द्रावर्ता नौ नौ स् ॥ ७॥ ११ ॥ यस पादे नगणाश्चत्वारः (u... ॥) सगणश्च (us), तद्वृत्तं 'चन्द्रावर्ता' नाम । तत्रोदाहरणम् नगणः नगणः नगणः नगणः सगणः Ir- - • • I s पटुज-वपव-न(७)चलि-तजल-लहरी (6) नगणः नगणः नगणः नगणः सगणः na nan .H H • I.1- 1-1s तरलि-तविह-ग(७)निव-हरव-मुखरम् (८)। नमणः नगणः नमणः नगणः सगणः -1 - 1-1- 1 -1-1.। ।..s विकसि-तकम-ल(७)सुर-भिशुचि सलिलं (6) লা লা লাল: নালঃ প্রাঃ 1.1.-..- . .-..-. s विचर-ति पथि-क(७)मन-सि शर-दि सरः (6)॥ विपिनतिलकच्छन्दः (१५।९६९६)-विपिनतिलकं नसनरेफयुग्मैर्भवेत् ।' प्रभद्रकच्छन्दः (१५।११९८४) - भवति नजी भजो रसहितौ प्रभद्रकम् ।' . अस्यैव 'सुखेलकम्' इति नामान्तरम् । उपमालिनीच्छन्दः (१५।११५८४)–'ननतभरकृताष्टखरैरुपमालिनी।' मानसहंसच्छन्दः (१५।११६२८)-'कथयन्ति मानसहंसनाम सजौ जभर् ।' निशिपालकच्छन्दः (१५।१२००५)–'शंस निशिपालकमिदं भजसनाश्चरः।' . वृत्तरत्नाकरतत्परिशिष्टछन्दोमार्यादिषु । नलिनीच्छन्दः (१५।१३०४४)-'सगणैः शिववक्रमितेर्गदिता नलिनी।' भ्रमरावलीच्छन्दः (१५।१४०४४)'कर पंच पसिद्ध विलद्धवरं रअणं पभणंति मणोहर छंदवर रअणं । गुरु पंच दहा लहु एरिसिभं रइ भमरावलि छंद पसिद्ध किअं ठइअं॥' . (प्रा० पि० सू० २११८५) नूणकच्छन्दः (१५।१९०२३)-'तूणकं समानिकापदद्वयं विनान्तिमम् ।' ___ अत्र-'दीपवसुभिर्यतिः।' इति कृष्णः । अस्यैव 'चामर' इति नामान्तरम् । १. उत्तपथदशाक्षरप्रस्वारस्य त्रिशतचतुरशीत्यधिकषोडशसहस्रतमो (१६३८४) भेदः 'चन्द्रावः' इति नाना ख्यातः । अत्रोदाहरणे 'चन्द्रावर्ता' इति चतुर्गुरुकं नाम प्रवेष्टुमशक्यमिति न प्रवेशितम् । अत एव वृत्तरत्नाकरादिषु 'शशिकला' इत्येव नाम समुपलभ्यते । प्राकृतपिङ्गलसूत्रे च अस्यैव छन्दसः 'शरमः' इति नाम.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy