SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] छन्द नामम् । १५३ अत्र स्खरैवंसुमिमा यतिरित्यानायः । 'माल नवको चेत् ॥७॥१२॥ सैव चन्द्रावर्ता 'माला' नाम भवति, यदा षष्ठे, नवमे च वर्षे बतिः । तत्रोदाहरणम् नगणः नगणः गणाः नमक सण . -.. - . -+ + s नववि-कसित(6)-कुवल-यदल-नयने (5) नगणः नगणः नगमा नगमा सनमः - - - - ... . - .. . . निशम-य नव(5) जलध-रमिह गगवे (5)। नगणः नगणः ः नमः स्मनः ann man ... .।। -..-.. . अपनय रुष(6)-मुपस-र मम सविषं (8) नगणा नगमा नमनः मम समय ।।.-1-1-1 - 1-1-1 -1. यदि र-तिसुख(6)-मभिल-पसि ब-दुविधम् (७)॥ मणिगुणनिकरो वस्वृषयः ॥७॥ १३॥ सैव चन्द्रावर्ता 'मणिगुणनिकरों' नाम भवति, यदाष्टमिः, सप्तमिथ यतिः। तत्रोदाहरणम् नगणः नगणा नगणः नगणः सगणः । ।.. - . -. . -.. -. .s कथम-पि निप-तित(८)म-तिमह-ति पदे (७) नमणः नगण: नगणः नगणः सगणः 1.1.0-1.. .। • -..--.. नरम-नु-सर-ति न(८)फ-लमनु-पचितम् (७)। नगणः नगणः नगणः नगणः समः 1.1.1- 1-1... । .1. 1.1s अपि व-युव-तिषु(८)कु चतट-निहितः (७) - १. अत्र यत्रिभेदादेव नामान्तरम् । २. 'मणिगणनिकरो' क• मुं० पुखके। ३. अत्र यतिभेदादेव नामान्तरम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy