________________
७ अध्यायः] छन्द नामम् ।
१५३ अत्र स्खरैवंसुमिमा यतिरित्यानायः । 'माल नवको चेत् ॥७॥१२॥ सैव चन्द्रावर्ता 'माला' नाम भवति, यदा षष्ठे, नवमे च वर्षे बतिः । तत्रोदाहरणम्
नगणः नगणः गणाः नमक सण
. -.. - . -+ + s नववि-कसित(6)-कुवल-यदल-नयने (5) नगणः नगणः नगमा नगमा सनमः
- - - - ... . - .. . . निशम-य नव(5) जलध-रमिह गगवे (5)। नगणः नगणः ः नमः स्मनः ann man ... .।। -..-.. . अपनय रुष(6)-मुपस-र मम सविषं (8)
नगणा नगमा नमनः मम समय
।।.-1-1-1 - 1-1-1 -1.
यदि र-तिसुख(6)-मभिल-पसि ब-दुविधम् (७)॥ मणिगुणनिकरो वस्वृषयः ॥७॥ १३॥
सैव चन्द्रावर्ता 'मणिगुणनिकरों' नाम भवति, यदाष्टमिः, सप्तमिथ यतिः। तत्रोदाहरणम्
नगणः नगणा नगणः नगणः सगणः ।
।.. - . -. . -.. -. .s कथम-पि निप-तित(८)म-तिमह-ति पदे (७)
नमणः नगण: नगणः नगणः सगणः
1.1.0-1.. .। • -..--..
नरम-नु-सर-ति न(८)फ-लमनु-पचितम् (७)। नगणः नगणः नगणः नगणः समः
1.1.1-
1-1... ।
.1.
1.1s
अपि व-युव-तिषु(८)कु चतट-निहितः (७) - १. अत्र यत्रिभेदादेव नामान्तरम् । २. 'मणिगणनिकरो' क• मुं० पुखके। ३. अत्र यतिभेदादेव नामान्तरम् ।