SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। नगणः नगणः नगणः नगण सगणः . ।।। . .--.: • -..-.15 स्पृशति न वपु-रिह(८)म-णिगुण-निकरः (1) ॥ मालिनी नौ म्यौ र ॥ ७ ॥ १४ ॥ यस्य पादे नगणौ, मगणवगणो, यगणश्च (प.. sss. Iss. Iss) भवति, उद्वत्तं मालिनी' नाम । पूर्वैव यतिः । तत्रोदाहरणम् नगणः नगणः मंगणः यगणः यगणः i..-..-5.5..s-1.5-1.s.s अतिवि-पुलल-लाट(4)पी-वरोरः-कपाटं (७) नगणः नगणः मगणः यगणः यगणः ound - - ~।.. -..-s.s . s-1.s.s-... सुघटि-त दश-नोष्टं(८)व्या-घ्रतुल्य-प्रकोष्ठम् (७)। नगणः नगणः मगणः यगणः यगणः 1.1-1..-5.s .s-I.s.s-s.s पुरुष-मशनि-लेखा()ल-क्षणं वी-रलक्ष्मी (५) नगणः नगणः भगणः यगणः यगणः । 1 -1 -5.5 . 5- 5.5- 5.5 रतिसु-रभिय-शोभि(८)र्मा-लिनी-वा-भ्युपैति (७) ॥ - (अष्टो) १. उकपञ्चदशाक्षरप्रस्तारस्य षट्शतद्विसप्तत्युत्तरचतुःसहस्रतमो (४६७२) भदो 'मालिनी' इति नाम्ना ख्यातः । २. अष्टिच्छन्दःपादघटकीभूतानां षोडशाक्षराणां वर्णगम्मरनियमेन प्रस्तारे कृते पञ्चशतषट्त्रिंशदधिकपञ्चषष्टिसहस्रभेदा (६५५३६) जायन्ते तवत्र अषभगजविलसितनामैक एव भेदो निर्दिष्टः । तदतिरिक्ता ग्रन्थान्तरेषूपलभ्यमानभेद यथाब्रह्मरूपकच्छन्दः(१६३१) 'उम्मत्ता जोहा उढे कोहा उप्पाउप्पी जुझंता मेणका रंभा णाहे दंभा अप्पाअप्पी बुज्झता। धावंता राला छिण्णाकंठा मत्थापिट्ठी सेक्सत्ता संमग्गा भग्गा जाए अग्गा लुद्धा उद्धा हेरंता ॥' (प्रा. पि. स. १९०९)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy