SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इदानीं तकार (ssi) विपुलोदाहरणम्जातिपक्षे गु०. मगणा तगणः ...गु. ल. भगणः जगणा गु. s-s.s.5-5.5.1-s -s.1.1-1.5.1व(१)न्दे देवं(४)सोमेश्व(७)र ज(१)टामुकु(४)म्मण्डि(७)तम् । गु० भगणा तगणः गु० ल. भगणः भगणः गु० s-..-5.5.1- ।- .. -.5.1-5 ख(१)हाजध(४) चन्द्र(७)मः शि(१)खामणि(४)विभूषि(५)तम् ॥ व्यतिपक्षे गु० रगणा तगणः गु० गु० जगणः जगणः गु° s-s: 1.5-5.5.1-s -1.5.1-1..।व(१)न्दे कवि(४)श्रीमार(७)वि लो(१)कसंत(४)मसच्छि(७)दम् । 8. मगणः यगणः. ल. गु० तगणः जगणः गु० ।-s.s.s-ss-। 5-5..-... दि(१)वा दीपा(४)इवाभा(७)न्ति य(१)स्याने क(४)वयोऽप(७)रे ॥ तथान्येषामपि प्रयोगाः गु० जगणः यगणः गु० गु० यगणः जगणः गु० - - - - - - - - s- s.1-1.5.5-s s . - .s.5 -1.5.1 -5 लो(१)कवत्प्र(४)तिपत्त(७)व्यो लौ(१)किकोऽर्थः(४)परीक्ष(५)कैः । गु० भगणः तगणः ल. ल. यगणः जगणः गु० s-..-5.5.1 -। 1-1.5.5 -1..1- लो(१)कव्यव(४)हारं प्र(७)ति स(१)दृशौ बा(४)लपण्डि(७)तौ ॥ इदानीं चकाराकृष्टं मैकार (sss) विपुलोदाहरणम्-. गु० रगणः मगणः गु० गु० गणः जगणः गु० s-s..s-s.s.s-s s -I.s. s --1.51-5 स(१)तिरि(४)क्तं लाव(७)ण्यं बि(१)भ्रती चा(४)रुविभ्र(७)मा । गु० रगणः मगणः ल० गु० मगणः जगणः गु० s - 5.1.5-5. s.s-। -5.5.5- 5.1.-5 स्त्री(१)लोकस(४)ष्टिस्त्वन्यै(७)व निः(१)सामान्य(४)स्य वेध(७)सः ॥. १. 'शंकरं चन्द्ररेखाशिवाननम्' इति लि. पुस्तके । २. एते विपुलामेदाश्छन्दःकौस्तुभादौ नोपलभ्यन्ते।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy