SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] . छन्दःशास्त्रम् । . गु० यगणः नगणः गु० गु० तगणः जगणः गु० on - - - - -- - on s- ss-1.1.1-s s -s • s. 1-1.5.1-5 या(१)चतुःष(४)ष्टिचतु(७)रा.. सा(१)स्त्री स्यान्नृ(४)पवल्ल(७)भा ॥ तथैव भारविः ल० रगणः नगणः गु० ल. तगणः जगणः गु० an een en aan ma n 1-..-..-5 /-.5.1 - 1. 5. ।यु(१)युत्सुने(४)व कव(७)चं कि(१)मामुक्त(४)मिदं त्व(७)या? । ल० रगणः नगणः गु० गु० जगणः जगणः गु० ।-5..s-. . -s s -1.5.1-...त(१)पखिनो(४)हि वस(७)ने के(१)वलाजि(४)नवल्क(७)ले ॥ ___ (कि० ११।१५) व्यक्तिपक्षे कालिदासः ल. मगणः . नगणः गु० गु० मगणः जगणः , गु० । -s.s.s -. ।। -s s -s.s.s-..। -s औ(१)नीकृष्ट(४)स्य विष(५)यैर् वि(१)द्यानां पा(४)रदश्व(७)नः । गु० जगणः यगणः गु० गु० तगणः जगणः ० on - - - - - - - s-I. s. -.s.s-s s -5.5.। - ।.. | - s त(१)स्य धर्म(४)रतेरा(७)सीद् (१)द्धत्वं ज(४)रसा वि(७)ना ॥ (र० ० १॥२३) तथा च ल० नगणः . यगणः गु० गु० तगणः जगणः गु० ।-.. - .s.s-s s -s. 5.1- 5.1-5 ते(१)व मन्त्र(४)कृतो म(७)त्रैर् दू(१)रात्संश(४)मितारि(७)भिः । गु० . मगणः . नगणः गु० : गु० जगणः जगणः गु० 5-5. s.s-।।।-s s -1..1-1 •s . । -5 प्र(१)त्यादिश्य(४)न्त इव(७)मे १)ष्टलक्ष्य(४)मिदःश(७)राः ॥ - (र० ५० १६१) १. 'चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयविन्यः' वात्स्यायनसूत्रे ( ११३।१६ द्रष्टव्याः । २. नकारविपुलोदाहरणानि। ३. 'वसते' इति मूल।।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy