SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] छन्दःशाखम् । '. व्यक्तिपक्षे श्रीकालिदासः- . . . रगणः . मगणः गु. स. गणा वगणः गु. 1-5.1.5-5. s.5-5 -.. -.. - . म(१)नोमिरा(४)माः भगव(७)न्तौ (१)धनेमि(४)खनोन्मु(७)खैः । गु० बबणा वगणः गु. ल. मगणः नगणः गु० - - - - - - - - 5-1.s.s-ss-: ।-:..:-..। - प(१)इसंवा(४)दिनीः के(७)का द्वि(१)धा मिनाः(अ)शिखण्डि(७)भिः ॥ (र० ५० १३९) . ल. रगणा मगणः गु० गु• तगणः वगणः गु० ।-.. - .s.s-s s -s.5.1-1..।(१)य प्रदो(४)षे दोष(७)ज्ञः सं(१)वेशाय(४)विशांप(७)तिम् । गु. सगणः गणः गु. ल. यगणः वगणः गु. s-s.s.1-1.s.s-s ।- s.s-1.5.1-s. सू(१)नुः सून(४)तवाक्स(७)ष्ट-वि(१)ससो(४)र्जितथि(७)यम् ॥ (र०व० ११९३) तृतीयपादे ल. रगणः यगणः . गु० गु० भगणः जगणः गु० 1-5.5-1.5.5-5 अ(१)दूरव()तिनी सि(७)द्धिं ०० रगणः . मगणः गु० 5-5.1.1-1.5.1-5 रा(१)जन्विग(४)णयात्म(७)नः । गु० जगणः जगणः गु० 1-5..s-s.s.s-s s - s.।-.5.1-5 उ(१)पस्थिते(४)यं कल्या(७)णी ना(१)नि कीर्ति(४)त एव(७)यत् ॥ (र. वं. ११८७) गु० -- ममणः यगणः गु० गु० मगणः जगणः गु. s-s. s•s - .s.s-s s -s. s.s- .. - ' श्ला(१)ध्यस्त्यागो(४)ऽपि वैदे(७)ह्याः प(१)त्युः प्राग्वं(४)शवासि(७)नः । ल• रगणः मगणः गु० गु• यगणः जंगणः गु० on - - - - - - ।-5..s-s.s.s-s s -1.5.5-1.5.1अ(१)नन्यजा(४)नेस्तस्या(७)सीत् सै(१)व जाया(४)हिरण्म(७)यी ॥ ' (र० वं० १५॥६१) १. 'अनन्यजानेर्यस्यासीत्' इति लि. पुस्तके । 'अनन्यजानेः सैवासीद् यस्माजाया' इति मुद्रिते रघुवंशे।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy