SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। सकारेणा()पि कचिद्विपुला दृश्यते । यथा ।- .. -.. - -.. -..- . जि(१)ते न लभते लक्ष्मी मू(१)तेनापि(४)सुराज(७)नाः। • वगणः . अगलः गु० - गु० तगणः जगणः गु० . 1-is.s-..s-s s -s.5.1-1.5.1-s. औ(१)विध्वं सिनि का(७)ये का(१)चिन्ता म(४)रणे (७)णे? ॥ (परा० स्मृ० ३३३८) संकीर्णाश्च विपुलाप्रकारा दृश्यन्ते । तथा च मामहेनोकम्-.., • मगणनगाः गु० - गणः जगणः गुं. 1-5.5.5-11-5 - 5.5-1.5.1-5 क(१)चित्काले(४)प्रसर(७)ता क(१)चिदाप(४)त्य निन(५)ता। ल. रंगणः मगणः गु ल... मगणः नगणः । गु० - an in -5.5-5.1.1- 1-s.s.s- s. 1-5. शु(१)नेव सा(४)रजकु(७)लं ल(१)या भिन्न(४)द्विषां ब(७)लम् ॥ (का० लं० २।५४) इत्यादयो, विपुलाविकल्पाः संकीर्णाश्च कोटिशः काव्येषु दृश्यन्ते। सर्वासां विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्याम्नायः ।। अतः परं विषमवृत्तान्याहप्रतिपादं चतुर्वृया पर्दैचतुरुव॑म् । ५। २० ॥ चतुर्णामक्षराणां वृद्धिश्चतुर्वृद्धिः । अनुष्टुभः पादादूर्व प्रतिपादं चतुरक्षरवृद्ध्या यद्वृत्तं निष्पद्यते, तत् 'पदचतुरूष' नाम । तत्रोदाहरणम् १. २. ३. १. ५. ६... ८. त-स्थाः क-टा-स-वि-क्षे-पैः । १. २. .. .. .. ६. .. ८.९.१०.११.१२. क-म्पि-त-त--कु-टि-लै-र-ति-दी-भैः। १. 'यकारेण' इति लि. पुस्तके। एते विपुलाभेदाश्छन्दःकौस्तुभादौ नोपलभ्यन्ते। १. 'क्षणध्वंसिनि कायेऽस्मिन्' इति मूले पाठः । ३. विषमसमाघ्योर्मेदैराविरभूवमनुष्टुमि श्लोकाः। षोडशलक्षाण्यष्यात्रिंशत्साहस्रसागरशतानि ॥' (वृ० म० को० ५।१) ४. 'आद्यः पादोऽष्टभिर्वर्णखतोऽन्ये चतुरक्षरैः क्रमादृद्धाः । पादा यस्य द्वितीयाद्याः । षट्पञ्चाशद्वर्णा यत्र तदिह विबुधजनैरुकं पदचतुरूवं नाम वृत्तम् ॥' इति छन्दःकौस्तुमें
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy