________________
५ अध्यायः]
छन्दःशाखम् ।
१. २. ३. १. ५. ६. ७. ८. ९.१०.१.१२.११.११.१५.१६. . त-क्ष-क-द-ष्ट इ-वे-न्द्रि-य-शू-न्यः क्ष-त-च-त-न्यः
१. २. ३. ४. ५. ६.७.८. ९.१०.११.२.११.११.१५.११.१०.१८.१९.२०.
प-द-च-तु-रू-न च-ल-ति पु-ह-षः प-त-ति स-ह-से-३॥ अत्र गुरुलघुविभागो नेष्यते ॥
गावन्त आपीडः।५।२१॥. गकारौ (ss) द्वावन्ते चेद्भवतश्चतुर्णामपि पादानां तत् पदचतुरूल 'आपीड'संज्ञकं भवति। अन्ते गुरुद्वयग्रहणादत्र शेषाणां लघुत्वमभ्यनज्ञातं सत्रकारेणेति मन्यामहे । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. .. .. 1-1-1-1-1-1-s-s कु-सु-मि-त-स-ह-का-रे
१.२. ३.१.१ ६. ७. ८. ९.१०.१.१२. 1-1-1-1-1-1-1-1-1-1-5-5
ह-त-हि-म-म-हि-म-शु-चि-श-शा-के। १. २. ३. १. ५. ६. ७. ८. ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1-1-1-1-1- 1-1-1-1-5-s वि-क-सि-त-क-म-ल-स-र-सि म-धु-स-म-ये-ऽस्मिन्
१. २. ३. ४. ५. ६. ७. ८. ९.१०.११.१२.१३.११.१५.१६.१७.१८.१९.२०. 1-1-1-1-1-1-1-1-1-। ।-1-1-1-।।-1-1-5-5
प्र-व-स-सि-प-थि-क-ह-त-क! य-दि भ-व-ति त-व-वि-प-त्तिः॥ गावादौ चेत्त्यापीडः । ५। २२ ॥
गकारौ (ss) द्वावादौ चेद्भवतश्चतुर्णामपि पादानां, तदा तत् पदचतुरूल 'प्रत्यापीड'संजं भवति । अत्रापि पूर्ववच्छेषाणां लघुत्वमेव । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. .. ८. s-।-11-1-1-। चि-तं म-म र-म-य-ति
१. २. ३. ४. ५. ६. ७. ८. ९.१०.११.१२. s-s 1-1-1-1-1-1-1-1-1-। का-न्तं व-न-मि-द-मु-प-गि-रि-न-दि।
1. 'आपीड इदमेवान्त्यौ वर्णौ चेद्गौ' इति छन्दःकौस्तुभे। २. 'आपीडः सर्वल: गोक्तः पूर्वपादान्तगद्वयः' (ग० पु० पू० सं० २११।२) ३. अयं भेदश्छन्दःकौस्तुभवृत्तरत्नाकरादिषु नोपलभ्यते। मन्दारमरन्दे त्वस्ति।