SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। .. २. १. १. ५. ६. .. ८. ९.१०.११.१२.११.१४.१५.१६. 3-3-1-1-1-1-1-1-1-1-1-1-1-1-1-1 कू-ज-न्म-धु-क-र-के-ल-र-व-कृ-त-ज-न-धु-ति १. २. ३. ४. ५. ६... ८.९.१०.११.१२.१३.१४.१५.१६.१७.१८.११.२०. s-s-I-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1 पुं-स्को-कि-ल-मु-ख-रि-त-सु-र-भि-कु-सु-म-चि-त-त-रु-त-ति ॥ प्रत्यापीडो गावादौ च । ५। २३॥ चकारोऽन्त इति समुच्चयार्थः । तस्यैव पदचतुरूव॑स्यान्ते आदौ च यदि गकारौ(ss) भवतस्तदापि 'प्रत्यापीड' एव भवति । तत्रोदाहरणम्-. १. २. ३. ४. ५. ६. .. ८. s- 5-1-1-1-1-5-5 का-न्ता-व-द-न-स-रो-जं १. २. १. ४. ५. ६. ७. ८. ९.१०.११.१२. s-5-1-1-1-1-1-1-1-1-5-s! हृ-द्यं घ-न-मु-र-भि-म-धु-र-सा-ट्यम् । १. २. ३, ४. ५. ६. ७.८.९.१०.११.१२.१३.१४.१५.१६. . 5- 1-1- 1-1-1-1-1-1-1-।।-5s पा-तुं र-ह-सि स-त-त-म-भि-ल-ष-ति म-नो मे .. १. २. ३. ४. ५, ६. ७. ८.९.१०.११.१२.१३.१४.१५.१६.१७.१८.१९.२५. s--1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-:-: - किं-चि-न्मु-कु-लि-त-न-य-न-म-वि-र-त-म-णि-त-र-म-णी-यम् ॥ नदेवं द्विप्रकारः प्रत्यापीडो भवति ॥ प्रथमस्य, विपर्यासे मञ्जरीलवल्यमृतधाराः। ५ । २४ ॥ आपीडग्रहणं निवृत्तम् । तेनैव समं लध्वक्षराभ्यनुज्ञानं च । तदेव पदचतुरूर्व प्रथमस्य विपर्यासे मञ्जरी-लवली-अमृतधाराभिधानं भवति । प्रथमस्य पादस्य द्वितीयेन १. 'कुलकलरवंकृतयति' इति लि. पुस्तके. २. अयं भेदश्छन्दःकौस्तुभ-वृत्तरत्नाकरादिषु नोपलभ्यते, नाग्नेये (३३२) ऽस्य सूत्रस्यानुवादो दृश्यते, न च वृत्तिकृदुक्तार्थसूचनार्थमेतावद्गुरुसूत्रकरणापेक्षास्ति, नापि नाम्नः पुनरुपादाने प्रयोजनमस्तीति पूर्वसूत्रस्यैव पाठान्तरमिदं लेखकप्रमादान्मूले प्रविष्टं वृत्तिकृता स्थितस्य गतिश्चिन्तनीयेति न्यायमनुसृत्य व्याख्यातमिति सम्भाव्यते। अत्यापीड' इति पाठः कश्चिदूह्यते। वैदिकैस्तु यथावस्थितमधीयत एवेत्यत्र तत्त्वे सुधिय एव प्रमाणम् । ३. 'कलिका' इति नामान्तरं गारुड-छन्दःकौस्तुभ-वृत्तरत्नाकरादौ । 'मण्डरी लपि कृष्णीये। 'अथादिना । क्रमासादेन चेत्पादा द्वितीयाद्यास्त्रयस्तदा। कलिकालवली प्रोक्ताऽमृतधाराच सूरिभिः॥' इति छन्दःकौस्तुमे।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy