SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] छन्दःशाखम् । विपर्यासे 'मञ्जरी'। प्रथमस्य तृतीयेन विपर्यासे 'लवली'। प्रथमस्य चतुर्थेन विपर्यासे 'अमृतधारा" ॥ तत्र मजयुदाहरणम् १. २. ३. ४. ५. ६. .. .. .......... ज-न-य-ति म-ह-तीं प्री-तिं ह-द-ये १. २. .. .. ५. ६. .. ८. . का-मि-नां चू-त-म-ज-री। १. २. .. ४. ५. ६. .. ८. ९.१०.१.१२. १३.१४.१५.११. मि-ल-द-लि-च-क्र-च-शु-प-रि-चु-म्बि-त-के-स-रा .१. २.... ४. ५. ६... ८.९.१०.११.१२.१३.१४.१५.११.१०.१८.१९.२०. को-म-ल-म-ल-य-वा-त-प-रि-न-ति-त-त-रु-शि-र-सि स्थि-ता ॥ लवल्युदाहरणम् १. २. ३. ४. ५. ६. ७. ८. ९.१०.१.१२.१३.११.१५.१६. वि-र-ह-वि-धु-र-हू-ण-का--ना-क-पो-लो-प-मं - १. २. ३. ४. ५, ६. ७. ८.९.१०.१.१२. पे-रि-ण-ति-ध-रं पी-त-पा-पहु-च्छ-वि। १. २. . ४. ५. ६. .. .. . लव-ली-फ-लं नि-दा-घे १.२. ३. ४.५. ६. ७.८.९.१०.११.१२.१३.११.१५. १६.१७.१८.१९.... भै-व-ति ज-ग-ति हि-म-कर-शी-त-ल-म-ति-खा-दू-ष्ण-ह-रम् ॥ अमृतधारोदाहरणम् १.२. ३. ४. ५. ६. ७. ८. ९.१०.११.१२.१३.१४.१५.११.१०.१८.१९.२०. य-दि वाञ्छ-सि कर्ण-र-सा-य-नं स-त-त-म-मृ-त-धा-रा-मिः १. २. ३. ४. ५. ६. ७. ८. ९. १०.११.१२. य-दि हृ-दि वा प-र-मा-न-न्द-र-सम् । १. २. ३. ४. ५. ६. ७. ८. ९. १०.११.१२.११.१४.१५.१६. चे-तः! श-णु ध-र-णी-ध-र-वा-णी-म-मृ-त-म-यीं १. २. ३. ४. ५. ६. ७. ८.. त-का-व्य-गु-ण-भू-ष-णम् ॥ केचिदापीडादिष्वपि पादविपर्यासे सति मञ्जर्यादिनामानीच्छन्ति ॥ इति पदचतुरूर्वाधिकारः। १. 'आपीडस्यादिमस्तुर्यस्तुरीयश्चेतृतीयकः । तृतीयोऽपि द्वितीयोऽधिद्वितीयः प्रथमो यदि । उक्ता साऽमृतधारेति मञ्जरीत्यपि कैश्चन ॥ इति मं० म० । २. 'कपोलावदातपरिणति आपीतपाण्डुच्छवि' इति लि. पुस्तके. ३. 'जयति हिमशीतलं खण्डवत्खाडु तृष्णाहरं सुन्दरम्' इति लि. पुस्तके. छ. शा..
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy