SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। उद्गतामेकतः स्जौ स्लौ, न्सौ ज्गौ, भनौ जुलौ ग्, स्जौ स्जौ ग् । ५। २५॥ ‘पाद-' (पि. सू० ५।९) इति प्रकृतमनुवर्तते । यत्र प्रथमे पादे सकार (us)जकार(Is)सकार(us)ल()कारैर्दशाक्षराणि भवन्ति, द्वितीये पादे नकार(1)सकार(us)जकार(Isi)ग(s)कारैर्दशैव, तृतीये पादे भकार(su)नकार(i)जकार(Isi)लकार())ग(s)कारैरेकादशैव, चतुर्थे पादे सकार(us)जकार(si)सकार(s)जकार(s1)ग(s)कारैस्त्रयोदश तद्वृत्तम् 'उद्गता' नाम । तत्रोदाहरणम् सगणः जगणः सगणः . ल. ।••s-15 1-1.. ऽ । मृ-ग-लो-च-ना श-शि-मु-खी च (6).(२).(३).(0).(५).(0).(०).(८).(०).(१०). नगणः सगणः चगणः गु. ।।. -..s . -5 रु-चि-र-द-श-ना नि-त-म्बि-नी। ().(२).(३).(७).(५).(६). (०).(4).(९).(१०). मगणः नगणः जगणः ०० गु० - - - mom 5.। । ।..।-1. s.1-1-5 हं-स-ल-लि-त-ग-म-नाल-ल-ना (१)(५).(३). (७).(५).(६). (७).(८).(९).(१०).(११). सवणः वगणः - सगणः जगगः गु० ।।.5-1.5.1-1..s- s. I-5 . प-रि-णी-य-ते य–दि भ-वे-कु-लो-द्र-ता ॥ (१).२).(३). (७).(५).(६).३७).(८).(९).(१०).(११).(१२).(१३).. यत्र सूत्रे गकारो(s) लकारो() वा श्रूयते, तत्र तेनैव वृत्तस्य पादः परिसमाप्यते । 'उद्गताम्' इति कर्मविभक्तिश्रवणात् पठेदित्यध्याहार्यम् । ‘एकतः' इति प्रथमं पादं द्वितीयेन सहाविलम्बेन पठेदित्यर्थः । 'उपस्थितप्रचुपितं पृथगाद्यम्' (पि० सू० ५।२८) १. 'प्रथमे सजी यदि सलौ च नसजगुरुकाण्यनन्तरे। यद्यथ भनजलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्गता ॥', 'प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे। यथा च भनमगाः स्युरयो राजसा जगौ भवतीयमुद्गता ॥ इति प्रा०पि० सू० २।३२४, ३२२ एवं च प्राकृतपिले लक्षणद्वयमुकमुद्रतायाः.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy