________________
५ अध्यायः] छन्दःशाखा इत्यतः सिंहावलोकितन्यायेन 'आद्यप्रहणमनुवर्मवीयम् । तेनायमेव पादमेकतः पठेत् । 'एकतः' इति त्यब्लोपे पश्चमी ॥ .
तृतीयस्य सौरभकं नौ गौ । ६ ॥२६॥ 'तृतीयस्य' इति ग्रहणात्तस्या उद्गताया एवान्ये त्रयः पादा गृह्यन्ते । तृतीयपादे तु विशेषः। तृतीये पादें रेफ(s)नकार(I)भकार(si)म(5)कारैर्दशाहारानि भवन्ति तत् 'सौरभकं' नाम । तत्रोदाहरणम् ।
सगणः वगणः सगणः . नगणः सना . पण गु* - - - -
-
-- : ।• • 5-1•s.।।। - ।.।। । ।• 5-1 -5. वि-नि-वा-रि-तोऽपि न यं-ने-म . त-दं-पि कि-मि-हा- तो भ-चांतून (७).(२).(०).(४).6).(()()..(९).(१०). (0).(२).().(0).44).CO.(0).(८). (11..
रगण नगणः । भगणः गु. सगणः . वगणः समणः 'वन गु. s.. SHIs...s .-s. His-s: - ए-त-दे-वत-व सौ-स्-भ-कं य-दु-बी-र-ता-ई-म-पि ना-व-पु-यो । (HKRXIXXXOCHACKeXix) (Ox२x२) (0)(१) (OCOACKeXXXIN ललितं नौ सौ।५।२७॥
तस्या एव उद्गतायास्तृतीयपादस्थाने यदा नौ(1.)सौ(us.is) भवतखदा 'ललित'' . नाम वृत्तम् । तत्रोदाहरणम्
सगणः जगणः सगणः/.
1.s. .. 5- स-त-तं प्रि-यं-व-द-मु-दा-- • (0).(२).(३). (७).(५).(0).(0).(८).(6)10).
नगणः सगणः वगणः गु०
म-म-ल-ह-द-यं गुणो-त-रम् ।
(१).(२).(१).(४).(५).(१).(०).(०).(९).(१०); १. 'एकतः पठे दिति–अर्धद्वयमप्येकीकृत्य एकत उच्चारयेत् । द्वितीयपादस्तृतीयपादश्च सन्धिसमासवशादेकीभवतीत्यर्थः । उक्तं च जयदेवेन तरसोदिता सजसले वि'त्यादि । तत्र च तरसोदिता वेगेनोचारिता-अर्धान्ते विराममन्तरेणार्षद्वयमेकीकृत्य पठितेत्यर्थः-इति वृत्तरनाकरपश्चिका (५६)। र.'त्रयमुद्रतासदृशमेव पदनिह तृतीयमन्यथा । जायते रनभगैफेथितं कथयन्ति सौरमकमेवारियम् ॥ इति प्रतिपि.
सू० २।३२७. । 'अन्ये सौरलकमूचिरे।' इति कुचीये। ३. 'नयुगं सकारवाई .. च भवति चरणे तृतीयके । तदुदितमुरुमतिमिर्ललितं यदि शेषमख सफल मोहता ।।
इति प्रा. पि. सू० २०३२९॥ ४, 'गुणोमत' इति लि. पुलके..