SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। बगमा वगण सगणा. सगणः 11.-..-1.1.5-1. Is सु-ल-लि-त-म-ति-क-म-नी-य-त-नुं (१२)(1)()() (00)()(KXI.XX१२) सगणः जगणः सगणः जगणः गु. 11. sis. । ।।.5-1. s. 1-5 पु-रु-चं त्य-ज-न्ति न-तु-जा-तु यो-षि-तः ॥ (Ox२x२) ()(५) (२) (0) (6) (6X10X11X1२११) उपस्थितप्रचुपितं पृथगाचं म्सौ जुभौ गौ, स्नौ जरौ ग्, नौ स्, नौ न ज्यौ । ५ । २८॥ यत्र प्रथमे पादे मकार(sss) सकार(15) जकार(Isi) भकारा(sn) गकारौ (ss) च भवतः, द्वितीये पादे सकार(s) नकार(m)जकार(151) रेफा(sis) गकार(s)श्व, तृतीये नकारी(m.n) सकार(us)ध, चतुर्थे त्रयो नकारा(u.u.॥) जकार(ii) यकारी(Iss) व, तत् 'उपस्थितप्रचुपित' नाम वृत्तं भवति । तत्रोदाहरणम् मगणः .सगणः जगणः -- . भगणः गु० गु० 53-11-1.5.1- 1-1-1 रा-मा का-म-क-रे-गु-का मृ-गा-य-त-ने-त्रा (१) (२) (१) (0) (4)(६) (७)()(९) (१०(११)(१२)(12X18) . सगणः नगणः जगणः . रगणः .गु. ।. . ।.। ।.s. 1-5.1.5-5 ह-द-यं ह-र-ति प-यो-ध-रा-व-न-म्रा। (१)(२x६) (8(4)(६) (७)(८)(९) (१०(20)(१२/१३) नगणः - नगणः. सगणः ।. .I -I. I. 1 -1. I. s इ-य-म-ति-श-य-सु-भ-गा (१)(२)(३) (१) (५) (६) (७)(4).(९) नगणः नगणः नगणः जगणः यगणः ।। 1-1..1-.. |-i. s. 1-1.5. s . ब-ह-वि-ध-नि-धु-व-न-कु-श-ला ल-लि-ता-गी॥ (१)(२) (३) (४) (५) (६) (9)(८)(९) (१०)(११)(१२)(१३४१४)(१५) १. 'म्सौ ज्भो गौ प्रथमानिरीक्ष्यते खलु यस्मिंत्रितयं सनजरगास्तथा ननौ सः । अथ नननयुतजयं प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥' इति छन्दःकौस्तुभे । कृष्णीये तूदतायाः सरलाख्योऽन्योऽपि भेद उपलभ्यते-'उद्गतायाश्चतुर्थोऽधिननन्गैः सरलं मतम् ।' इति । 'उपस्थितप्रकुपित मिति–कृष्णीये ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy