SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः छन्दःशाखम् । नगणः जगणः जगणः रगणा ।। 1-1. s. 1-1.5.1-5• •s. स हि सु-खि-तो-र्थि-ज-न-त-था-वि-धः ॥ (१)(२): (१) (७) () () ()()(९XX X२) अस्य वैतालीयान्तर्गतत्वेऽपि विशेषसंज्ञार्थमिहोपन्यासः ॥ पुष्पिताग्रा नौ र्यो, जौ जौ ग् । ५। ४१॥ यस्य प्रथमे पादे नकारौ (.m) रेफ (sis). यकारी (Iss) च, द्वितीये नकार(1) जकारी (Isi) जकार (Isi) रेफौ (sis) गकार (5) श्थ, तत्तं 'पुष्पिताणा' नाम । तत्रोदाहरणम् नगणः. नगणः रगणः - यगणः ... 1-1..-5• • s-.s• s स-म-सि-त-द-श-ना मृ-गा-य-ता-क्षी (१)(२)(३)()()()() ()(९x१०X2012) नगणः वगण: जगणः रगणाः गु.. । ।. -.s. 1-1. s. ।-5. I s-s स्मि-त-सु-भ-गा प्रि-य-वा-दि-नी वि-द-धा। (१) (२) (३)(१) (५) (६) (७)(6) ९) (10X9X१२४११) नगणः नगणः रगणः यगणः ।...-.. -5. ।• 5-1•s-s अ-प-ह-र-ति नृ-णां म-नां-सि रा-मा (१)(२४३)(eX4) (1) () ()(९X20X9X१२) नगणः जगणः . जगणः रगणः गु. । । । ।•s. । । । ७. • s-s भ्र-म-र-कु-ला-नि ल-ते-च पु-ष्पि-ता-प्रा॥ (१) (२४३)(१) (५) (६) ()()(९x१०/११/१२)(१४) इयमप्यौपच्छन्दसकान्तर्गता विशेषसंज्ञापनार्थमत्रोच्यते ॥ यवमती जौ जौं, जौ जौ ग्। ५॥ ४२ ॥ यस्य प्रथमे पादे रेफ(sis)जकारौ (Isi) भूयोऽपि रेफ(sis)जकारौ (ISI) भ. वतः, द्वितीये जकार(II)रेफौ (sus) पुनर्जकार(15)रेफौ (sis) गुरु (s) श्च, तद्वृत्तं 'यवमती' नाम । अत्र संप्रदायात्पादव्यवस्था । तत्रोदाहरणा-. . १. 'अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताना' इति प्रा० 'पि० सू० २।३०८. २. 'परावती' इत्यपि चामान्तरं श्रीकृष्णमते. छ. शा०९
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy