________________
५ अध्यायः
छन्दःशाखम् ।
नगणः
जगणः
जगणः
रगणा
।। 1-1. s. 1-1.5.1-5• •s. स हि सु-खि-तो-र्थि-ज-न-त-था-वि-धः ॥
(१)(२): (१) (७) () () ()()(९XX X२) अस्य वैतालीयान्तर्गतत्वेऽपि विशेषसंज्ञार्थमिहोपन्यासः ॥ पुष्पिताग्रा नौ र्यो, जौ जौ ग् । ५। ४१॥
यस्य प्रथमे पादे नकारौ (.m) रेफ (sis). यकारी (Iss) च, द्वितीये नकार(1) जकारी (Isi) जकार (Isi) रेफौ (sis) गकार (5) श्थ, तत्तं 'पुष्पिताणा' नाम । तत्रोदाहरणम्
नगणः. नगणः रगणः - यगणः
... 1-1..-5• • s-.s• s स-म-सि-त-द-श-ना मृ-गा-य-ता-क्षी (१)(२)(३)()()()() ()(९x१०X2012)
नगणः वगण: जगणः रगणाः
गु..
। ।. -.s. 1-1. s. ।-5. I s-s स्मि-त-सु-भ-गा प्रि-य-वा-दि-नी वि-द-धा। (१) (२) (३)(१) (५) (६) (७)(6) ९) (10X9X१२४११) नगणः नगणः रगणः यगणः
।...-.. -5. ।• 5-1•s-s अ-प-ह-र-ति नृ-णां म-नां-सि रा-मा (१)(२४३)(eX4) (1) () ()(९X20X9X१२)
नगणः जगणः . जगणः रगणः गु.
। । । ।•s. । । । ७. • s-s भ्र-म-र-कु-ला-नि ल-ते-च पु-ष्पि-ता-प्रा॥
(१) (२४३)(१) (५) (६) ()()(९x१०/११/१२)(१४) इयमप्यौपच्छन्दसकान्तर्गता विशेषसंज्ञापनार्थमत्रोच्यते ॥ यवमती जौ जौं, जौ जौ ग्। ५॥ ४२ ॥
यस्य प्रथमे पादे रेफ(sis)जकारौ (Isi) भूयोऽपि रेफ(sis)जकारौ (ISI) भ. वतः, द्वितीये जकार(II)रेफौ (sus) पुनर्जकार(15)रेफौ (sis) गुरु (s) श्च, तद्वृत्तं 'यवमती' नाम । अत्र संप्रदायात्पादव्यवस्था । तत्रोदाहरणा-. .
१. 'अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताना' इति प्रा० 'पि० सू० २।३०८. २. 'परावती' इत्यपि चामान्तरं श्रीकृष्णमते.
छ. शा०९