________________
काव्यमाल
s. I. 5-15:1-5.1.5-1.... । .म -कन्तु को-म-ले -रे वि-भा-ति ()(२)() ()()((0(OX-X10X712)
अगला गण गणः ... गणः . गु. .... ... . ... .. प्र-श-ख-म-त्स्य-ला-छ-नं पे-दे च य-स्याः। (१) (२) ()() () () ()()(6XBOX29X१२X21) रगणः जगणः रगणः जगणः
s• •s- s. -5. 1.5-1.s.। सा य-वा-न्वि-ता भ-वे-द्ध-ना-धि-का चे. (१)()() (). (५) (६) (9) (८) (९X1:41.X१२)
नगणा::: रगणः . जगणः रगणः । गु.
12.s• Ins: 1:51:5• I--....-..
स-म-ख-ब-धु-पू-जि-ता प्रि-या च प-त्युः ॥
(5)(२) (0)()(५)()()()()(70x19XRXTi) यवान्विता यवमतीत्यर्थः ॥ . शिखैकोनत्रिंदशदेकत्रिंशदन्ते ।। ५।४३ ॥
यस्य प्रथमे पादे एकोनत्रिंशद् (२९) अक्षराणि, द्वितीये च एकत्रिंशत् (३१), द्वयोरपि (१. २) पादयोरन्ते च प्रत्येकं गुरुः (s), तद्वत्तं 'शिखा' नाम । 'अर्धे' (पि० सू० ५।३१) इत्यधिकाराद्वितीयमप्यध तादृशमेव । 'अन्ते ग्' इति नियमार्थमेतत् । अन्ते एव गुरुर्नान्यत्र । तेन अयुक् (१,३) पादे अष्टाविंशति(२८)रक्षराणि लघूनि, अन्ते गुरु (१) रेकः । युक् (२, ४) पादे त्रिंश(३०)लघवः, अन्ते गुरु (१) श्च । तत्रोदाहरणम्- .. .
. .. .
अभिमतबकुलकुसुमघनपरिमलमिलदलिमुखरितहरिति मधौ
(२९).
१. 'तथा च यस्याः' इति लि. पु०.. २. 'शिखैकानत्रिंश-'दिति वैदिकपाठः । पिनलसूत्र(१४९)प्राकृतपिङ्गलसूत्र(१११२६)बोधित शिखा'छन्दस्त्वमाद्भिनमेव । ३. 'अभिनव' इति लि. पुस्तके..