SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] छन्दशाला। सहचरमलयपवनरयतरक्तिसरसिजरजसि शेयतरणिवितते। विकसितविविधकुसुमसुलभसुरभिशरमदननिहतसकलजने ज्वलयति मम हृदयमविरतमिह सुतनु ! तव विरहदहनविक्रमशिखा ॥ खना महत्ययुजीति । ५ । ४४ ॥ इयमेव शिखा पूर्वोक्ते महति बहुक्षरे पादे अयुजि (१, ३) सति, पारिशेष्यादितरस्मिंश्च युजि (२, ४) सति 'खजा' नाम च्छन्दो भवति । अयमर्थः-एकत्रिंशदक्षरो विषमः पादः कर्तव्यः; एकोनत्रिंशद(२९)क्षरश्च समः पादः । शेषं यथाप्राप्तमेव । तत्रोदाहरणम् . . s अपगतघनविशददशदिशि हतजनदृशि परिणतकणकपिलकलमे (३१). "} प्रविकसदसमकुसुमघनपरिमलमुर भितमरुति शरदि समये। (२५).. शुचिशशिमहसि विवृतंसरसिरुहि मुदितमधुलिहि विमलितधरणितले . . (३१). १. मनसि शयविततेति लि. पुस्तके, लिखितोदाहरणपुस्तके च. २. 'प्राकृतपिङ्गलसूत्र(१।१२४)बोधित खञ्जा'छन्दस्त्वस्माद्भिनमेव । 'खजा' इति नामान्तरमस्याः कचित् । 'शिखाखझे दण्डकभेदौ । अत्र दर्शिते मात्रासमकप्रस्तावात्'-इति वृ०२० पश्चिका।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy