________________
५ अध्यायः]
छन्दशाला।
सहचरमलयपवनरयतरक्तिसरसिजरजसि शेयतरणिवितते।
विकसितविविधकुसुमसुलभसुरभिशरमदननिहतसकलजने
ज्वलयति मम हृदयमविरतमिह सुतनु ! तव विरहदहनविक्रमशिखा ॥
खना महत्ययुजीति । ५ । ४४ ॥ इयमेव शिखा पूर्वोक्ते महति बहुक्षरे पादे अयुजि (१, ३) सति, पारिशेष्यादितरस्मिंश्च युजि (२, ४) सति 'खजा' नाम च्छन्दो भवति । अयमर्थः-एकत्रिंशदक्षरो विषमः पादः कर्तव्यः; एकोनत्रिंशद(२९)क्षरश्च समः पादः । शेषं यथाप्राप्तमेव । तत्रोदाहरणम्
.
.
s
अपगतघनविशददशदिशि हतजनदृशि परिणतकणकपिलकलमे
(३१).
"}
प्रविकसदसमकुसुमघनपरिमलमुर भितमरुति शरदि समये।
(२५)..
शुचिशशिमहसि विवृतंसरसिरुहि मुदितमधुलिहि विमलितधरणितले
. . (३१). १. मनसि शयविततेति लि. पुस्तके, लिखितोदाहरणपुस्तके च. २. 'प्राकृतपिङ्गलसूत्र(१।१२४)बोधित खञ्जा'छन्दस्त्वस्माद्भिनमेव । 'खजा' इति नामान्तरमस्याः कचित् । 'शिखाखझे दण्डकभेदौ । अत्र दर्शिते मात्रासमकप्रस्तावात्'-इति वृ०२० पश्चिका।