SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] छन्दःशास्त्रम् । ११७ यस्य पादे तकारौ (SSI.SSI) जकार (151) गकारौ (s) गकार (s) ब, तदुचं 'इन्द्रवज्रा' नाम । तत्रोदाहरणम् - तगणः तगणः जगणः गु० गु० तगणः तमयः जगणः सु० गु० AA NAM sa AA SS-1-1-1-1-5-5-1.S.S 5.5. 15.5.11.5.5-5 यस्यां त्रि-षट्सप्त-ममक्ष - स्याद् हखं सु-जये ! नवमं च तद्वत् । अनवसिताच्छन्दः (११।४०० ) - ' अनवसिता न्यौ भ्यो गुरुरन्ते ॥' वृत्तरत्नाकरे. बन्धुच्छन्दः (११।४३९)— 'णीलसरूअह एक करीजे तिष्णि भआगण तत्थ भणीजे । सोलह मत्तह पाअ ठवीजे दुग्गुरु अंतहि बंधु कहीजे ॥' प्रा० २।१०१ ॥ अनुकूलाच्छन्दः (१११४८७) - ' स्यादनुकूला भतनगगाश्चेत् ।' - अस्या एवानुकूलायाः 'मौक्तिकमाला' इति वृत्तरत्नाकरे, 'श्रीः' इति वृत्तसारे गारुडे च नामान्तरे। ‘पञ्चभिः षड्भिरेव च' इति यतिरप्युक्ता गाइडे पू० २०९/१० ॥ मन्दाकिनीच्छन्दः (१११५८६) त्रिभियैलेगाभ्यां च मन्दाकिनी ॥' अ० वृ० र० ॥ सुभद्रिकाच्छन्दः (११।७०४ ) – 'ननरलगुरुभिः सुभद्रिका ॥ छन्दः कौस्तुभादौ. उपचित्रच्छन्दः (११।७३२ ) – 'उपचित्रमिदं सससा लगौ ॥' वृत्तरत्नाकरे. नन्दिनीच्छन्दः (११७४८ ) - 'नन्दिनी सजसैर्गाभ्यां युक्तां बाणभेदिनी ॥ कृष्णीये. धारावलिकाच्छन्दः (१११७८९ ) - 'तोरस्तलौ गुरुर्धारावलिका ॥' वृत्तसारे मोनकच्छन्दः (११८७७ ) - 'स्यान्मोटनकं तजजाथ लगौ ॥' सुमुखीच्छन्दः (११।८८०) - 'दिअवर हार लहूजुअला वलअ परिट्ठिअ हत्यअला । पअ कल चोदह जंप अही कइवर जाणइ सो सुमुही ॥' प्रा० २।१०३ ॥ अस्यां ‘पृषत्कऋतुभिर्यतिः ।' इति कृष्णः । दमनकच्छन्दः (११।१०२४) 'दिअवरजुअ हुजैअलं पअ पअ पअलिअवलअं । चउपद चउवसुकलअं दमणम फणि भग लक्रियं ॥' प्रा० २।१०९ ॥ सान्द्रपदच्छन्दः (११।१५११२ ) - ' सान्द्रपदं स्तौ नवलघुभिव ॥" 'छन्दः कौस्तुभादौ.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy