________________
६ अध्यायः ]
छन्दःशास्त्रम् ।
११७
यस्य पादे तकारौ (SSI.SSI) जकार (151) गकारौ (s) गकार (s) ब, तदुचं
'इन्द्रवज्रा' नाम । तत्रोदाहरणम् -
तगणः तगणः जगणः गु० गु० तगणः तमयः जगणः सु० गु०
AA NAM
sa
AA
SS-1-1-1-1-5-5-1.S.S
5.5. 15.5.11.5.5-5
यस्यां त्रि-षट्सप्त-ममक्ष - स्याद् हखं सु-जये ! नवमं च तद्वत् ।
अनवसिताच्छन्दः (११।४०० ) - ' अनवसिता न्यौ भ्यो गुरुरन्ते ॥' वृत्तरत्नाकरे.
बन्धुच्छन्दः (११।४३९)—
'णीलसरूअह एक करीजे तिष्णि भआगण तत्थ भणीजे । सोलह मत्तह पाअ ठवीजे दुग्गुरु अंतहि बंधु कहीजे ॥'
प्रा० २।१०१ ॥
अनुकूलाच्छन्दः (१११४८७) - ' स्यादनुकूला भतनगगाश्चेत् ।'
- अस्या एवानुकूलायाः 'मौक्तिकमाला' इति वृत्तरत्नाकरे, 'श्रीः' इति वृत्तसारे गारुडे च नामान्तरे। ‘पञ्चभिः षड्भिरेव च' इति यतिरप्युक्ता गाइडे पू० २०९/१० ॥ मन्दाकिनीच्छन्दः (१११५८६) त्रिभियैलेगाभ्यां च मन्दाकिनी ॥'
अ० वृ० र० ॥
सुभद्रिकाच्छन्दः (११।७०४ ) – 'ननरलगुरुभिः सुभद्रिका ॥ छन्दः कौस्तुभादौ. उपचित्रच्छन्दः (११।७३२ ) – 'उपचित्रमिदं सससा लगौ ॥' वृत्तरत्नाकरे. नन्दिनीच्छन्दः (११७४८ ) - 'नन्दिनी सजसैर्गाभ्यां युक्तां बाणभेदिनी ॥ कृष्णीये.
धारावलिकाच्छन्दः (१११७८९ ) - 'तोरस्तलौ गुरुर्धारावलिका ॥' वृत्तसारे मोनकच्छन्दः (११८७७ ) - 'स्यान्मोटनकं तजजाथ लगौ ॥' सुमुखीच्छन्दः (११।८८०) -
'दिअवर हार लहूजुअला वलअ परिट्ठिअ हत्यअला । पअ कल चोदह जंप अही कइवर जाणइ सो सुमुही ॥' प्रा० २।१०३ ॥
अस्यां ‘पृषत्कऋतुभिर्यतिः ।' इति कृष्णः । दमनकच्छन्दः (११।१०२४)
'दिअवरजुअ हुजैअलं पअ पअ पअलिअवलअं । चउपद चउवसुकलअं दमणम फणि भग लक्रियं ॥' प्रा० २।१०९ ॥
सान्द्रपदच्छन्दः (११।१५११२ ) - ' सान्द्रपदं स्तौ नवलघुभिव ॥" 'छन्दः कौस्तुभादौ.