________________
११६
तगणः
नगणः
•
काव्यमाला |
जगणः गु०
तगणः
S--1.5.1-4.5.
जगणः गु० Aaplaa
S. S
Hom
S.S.
लक्ष्मी (२),-रि-व दान - वसूद - नं (८) पुण्य ( २ ), -र्न -रनाथ - मुपस्थि - ता ( ८ ) ॥ अत्र द्वाभ्यामष्टाभिश्च यनिरित्या नायः ॥
लगणः
5-1.5.1-1.311
(त्रिष्टुभि ) ईन्द्रवज्रा तौ जगौ ग् ॥ ६ ॥ १५ ॥
१. त्रिष्टुप्पादघटकीभूतानामेकादशाक्षराणां प्रस्तारे कृतेऽष्टचत्वारिंशाधिका द्विसहस्रभेदा (२०४८) जायन्ते । तेषु द्वादश भेदा एवात्र निर्दिष्टाः परं प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रभृतिग्रन्थेषूपलब्धा बहुशो भेदाः प्रकाश्यन्ते यथा - २. उतैकादशाक्षरप्रस्तारस्य सप्तपञ्चाशदधिकत्रिशततमोऽयं ( ३५७ ) भेदः 'इन्द्रवज्रा' इति नाम्ना प्रसिद्धः । एतल्लक्षणं प्राकृतपिङ्गले यथा
'दिजे तआराजुअला पएस अंते नरेंदो गुरुजुग्ग सेसं । -
जंपें फणिंदा धुअ 'इंद्रवज्जा' मत्ता दहा अट्ठ समा सुसज्जा ॥' (२।११५ ) ‘हरास्यर्तुभिर्गतिः ।' इति विशेषः कृष्णीये ।
मालतीच्छन्दः (११११) - 'कुंतीपुत्ता पंचा दिण्णा जाणीआ
अंते कंता एक्का हारा माणीआ । पाओ पाओ मत्ता दिट्ठा बाईसा मालतीछंदा जंपता पाएसा ॥'
प्रा० २।११३ ॥
राजहंसीच्छन्दः (११।१५२ ) - 'राजहंसी नरौ रो गौ यतिः स्यादृतुसायकैः ॥'
कृष्णीये.
कुपुरुषजनिताच्छन्दः (११।१९२ ) - 'कुपुरुषजनिता ननोर्गौ गः ॥ वृ० २० परि०.
उपस्थितच्छन्दः (११।२८६ ) – 'उपरितमिदं जः सस्तगौ गः ॥ वृत्तसारप्रभृतिषु.
'शिखण्डितम्' इति नामान्तरम् उपस्थितच्छन्दसः छन्द: कौस्तुभादौ. विध्वङ्कमालाच्छन्दः (११/२९३ ) - ' विध्वङ्कमाला भवेत्तौ तगौ गः ॥ वृ० र० परि०.
चन्द्रिकाच्छन्दः (११।३२० ) – 'ननगगलगगैश्चन्द्रिका स्यात् ॥' वृत्तसारे. मेरुरूपाच्छन्दः (११।३४५ ) - 'मः सो जो गुरुयुग्ममेरुरूपा । वृत्तसारे. गुणाङ्गीच्छन्दः (११।३५३ ) - 'म्तौ जगौ गः स्यादब्धि गुणाङ्गी ॥' अ०वृ०र० वन्दिताच्छन्दः (११।३६३) - 'नरगजा गुरुर्वन्दिता मता ॥' वृत्तसारे. 'कामिनी', 'भद्रिका' इति नामान्तरे ।