SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] छन्दःशासम्। मगणः : मगणः: सगणः' गु० मगणः मगणः' - सगणः गु. 5. 1 5.5.5-11- ..-... -..-: सा भव-ति स्त्री ल-क्षणयु-क्ता रुक्मव-ती सौभा-म्यवती च ॥ मयूरसारिणी जौं गौं ॥६॥ १२ ॥ यस्य पादे रेफ (sus) जकारौ (isi) रेफ (sis) गकारौ (s) च, तद्वृत्तं, 'मयूरसारिणी' नाम ॥ तत्रोदाहरणम् रगणः जगणः रगणः गु० रगणः जगणः रगणः गु. या वना-न्तराण्यु-पै–ति र-न्तुं या भुज-भोग-सचि-ता। रगणः . जगणः रंगणः गु० रगणः जगणः रगणः गु. 5:15-15: As T-S5.1: -5 या द्रुतं प्रयाति सन्नतां-सा तां मयू-रसारि-णीं विज-ह्यात् ॥ भत्र पादान्ते यतिः॥ मंचा मभौ सगौ ॥ ६॥ १३॥ यस्य पादे मकार (ऽऽऽ) भकार (su) सकार (us) गकाराः (s), तद्वृत्तं 'मत्ता' नाम । तत्रोदाहरणम् मगणः भगणः सगणः तु. मगणः भगणः सगणः शु. ss.:- · ।-15 5.5.5-5 . .-1.5-5 खैरोला-पैः(४),श्रुति-पटुपे-यै(६) गीतकी-डा(४),सुर-तविशे-पैः(६)। - मगणः मगपाः सगगः गु. मगणः मगणः सगणः गु० s.s.s-5 . .-.1.5-5 .5.5-5 . -..sवासागा-रे(४),कृत-सुरता-नां(६) मत्ता ना-री(४),रम-यति चे-तः(६) ॥ चतुर्भिः षनिश्च यतिरित्याम्नायः॥ उपस्थिता तुजी जगौ ॥ ६ ॥ १४ ॥ यस्य पादे तकार (ss1) जकारौ (ist), जकार (Isi) गकारौ (5) च, तदृत्तं 'उपस्थिता' नाम । तत्रोदाहरणम् तगणः जगणः . जगणः गु० नगणः जगणः चगणः गु.. 5.s. -5.1-1.5.15 5.5 . -.s. -1. एषा(२),ज-गदेक-मनोह-ग(८) कन्या(२),क नकोज्ज्व-लदीधि-तिः(८)। १. उक्तदशाक्षरप्रस्वारस्येकसप्तत्यधिकशततमोऽयं भेदो 'मयूरसारिणीनाम्ना' प्रसिद्धः। २ उक्तदशाक्षरप्रस्वारस्यैकचत्वारिंशाधिकद्विशततमोऽयं भेदो (२४१) मत्ता' नाना प्रसिद्धः । ३. उक्तदशाक्षरप्रस्तारस्य पञ्चषष्ट्यधिकत्रिशततमोऽयं भेदः (३६५) 'उपस्थिता' नाना प्रसिद्धः। سے دم خم در
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy