SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ११४: सगणः वर्गणः गु० मगणः मगणः A ऽ ऽ इ---1ः1 5--1.5.1s विश्वं तिष्टति कु-चिकोट-रे वक्रे य-स्य सरस्वती सदा । मगणः सगणः जगणः गु० काव्यमाला | मगणः सगणः जगणः गु० Padg Na मगणः MA م مه خنه م ملم خم सगणः जगणः गु० S-S-5-1-1-5--1-5.1s S-5.5--1-1-5--15. S अस्मद्वं - शपिता - महो गुरुर् ब्रह्मा शुद्धविराट् पुनातु नः ॥ अत्र पादान्ते यतिः ॥ S-1.5.1-S-11-SS-S पेणवो नौ युगौ ।। ६ । १० ॥ यस्य पादे मकार (ऽऽऽ)नकार ( 11 ) कार (155) गकारा (5) भवन्ति तद्वृत्तं 'पणवो' नाम ॥ तत्रोदाहरणम् — नगणः ma 1-1-5.5-5 यगणः गु० Ap 5.5-5--1-ऩ • 1-1-5.5-5 S.SS·1 · मीमांसा - रसं (५), म - मृतं पीत्वा शास्त्रोतिः कटु (५), -रि-तरा भा-ति । मगणः नगणः मगणः . बगणः ཀུཿ• मगणः ..S.HS.S.5-1.1.5 नगणः नगणः • 1.1-s-s-s यगणः गु० .. A 11.SS-5 यगणः गु० in in 1 5.5.5-1.1. एवं संसदि (५), -वि-दुषां मध्ये जल्पामो जय (५), -प-णबन्ध-त्वात् ॥ अत्र पञ्चभिः पञ्चभिर्यतिरित्या नायः ॥ S-3.5.1-4 5.1.1--5.5-5-11-5-S पादतले पद्मो-दरगौ- रे राजति यस्या ऊर्ध्वगरे -खा । रुक्मवती भूमौ स्गौ । ६ । ११ ॥ ३ यस्य पादे भकार (SI) मकार ( sss ) संकार ( 115 ) गकारा (5) भवन्ति तद्वृत्तं ' रुक्मवती" नाम ॥ तत्रोदाहरणम् मगणः मगणः सगणः गु० भगणः मगणः सगणः गु० १. उक्तदशाक्षरप्रस्तारस्यैकविंशत्यधिकशततमोऽयं भेदः (१२१) 'पणव' नान्ना ख्यातः । 'प्रणव' इत्यपि नामान्तरम् । २. उक्तदशाक्षरप्रस्तारस्य नवनवत्यधिकशततमोऽयं भेदो (१९९) 'रुक्मवती' नाम्ना प्रसिद्धः । अस्या नामान्तराणि यथा - 'रूपवती' इति छन्दोमञ्जरी, 'विलाश' क्वचित्, 'चम्पकमाला' प्राकृतपिङ्गले । त क्षणं यथा 'हार ठवीजे काहलदुज्जे कुंतिअपुत्ता एगुरुजुता । हत्थ करीजे हार ठवीजे चंपकमाला छंद कहीजे ॥' प्रा० २।९३ ॥ पादान्ते यतिः । ‘शरैर्बाणैर्यतिर्भवेत् । इति मन्दारमरन्दे ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy