________________
११४:
सगणः
वर्गणः गु० मगणः
मगणः
A
ऽ ऽ इ---1ः1
5--1.5.1s
विश्वं तिष्टति कु-चिकोट-रे वक्रे य-स्य सरस्वती सदा ।
मगणः सगणः
जगणः गु०
काव्यमाला |
मगणः सगणः जगणः गु०
Padg
Na
मगणः MA
م مه خنه م ملم خم
सगणः जगणः गु०
S-S-5-1-1-5--1-5.1s S-5.5--1-1-5--15. S
अस्मद्वं - शपिता - महो गुरुर् ब्रह्मा शुद्धविराट् पुनातु नः ॥
अत्र पादान्ते यतिः ॥
S-1.5.1-S-11-SS-S
पेणवो नौ युगौ ।। ६ । १० ॥
यस्य पादे मकार (ऽऽऽ)नकार ( 11 ) कार (155) गकारा (5) भवन्ति तद्वृत्तं 'पणवो' नाम ॥ तत्रोदाहरणम् —
नगणः
ma 1-1-5.5-5
यगणः गु० Ap
5.5-5--1-ऩ • 1-1-5.5-5 S.SS·1 ·
मीमांसा - रसं (५), म - मृतं पीत्वा शास्त्रोतिः कटु (५), -रि-तरा भा-ति ।
मगणः
नगणः
मगणः
. बगणः ཀུཿ• मगणः
..S.HS.S.5-1.1.5
नगणः
नगणः
• 1.1-s-s-s
यगणः
गु० ..
A
11.SS-5
यगणः गु० in in
1
5.5.5-1.1.
एवं संसदि (५), -वि-दुषां मध्ये जल्पामो जय (५), -प-णबन्ध-त्वात् ॥ अत्र पञ्चभिः पञ्चभिर्यतिरित्या नायः ॥
S-3.5.1-4
5.1.1--5.5-5-11-5-S
पादतले पद्मो-दरगौ- रे राजति यस्या ऊर्ध्वगरे -खा ।
रुक्मवती भूमौ स्गौ । ६ । ११ ॥
३
यस्य पादे भकार (SI) मकार ( sss ) संकार ( 115 ) गकारा (5) भवन्ति तद्वृत्तं ' रुक्मवती" नाम ॥ तत्रोदाहरणम्
मगणः मगणः सगणः गु० भगणः मगणः सगणः गु०
१. उक्तदशाक्षरप्रस्तारस्यैकविंशत्यधिकशततमोऽयं भेदः (१२१) 'पणव' नान्ना ख्यातः । 'प्रणव' इत्यपि नामान्तरम् । २. उक्तदशाक्षरप्रस्तारस्य नवनवत्यधिकशततमोऽयं भेदो (१९९) 'रुक्मवती' नाम्ना प्रसिद्धः । अस्या नामान्तराणि यथा - 'रूपवती' इति छन्दोमञ्जरी, 'विलाश' क्वचित्, 'चम्पकमाला' प्राकृतपिङ्गले । त क्षणं यथा
'हार ठवीजे काहलदुज्जे कुंतिअपुत्ता एगुरुजुता ।
हत्थ करीजे हार ठवीजे चंपकमाला छंद कहीजे ॥' प्रा० २।९३ ॥ पादान्ते यतिः । ‘शरैर्बाणैर्यतिर्भवेत् । इति मन्दारमरन्दे ।