________________
७ अध्यायः
छन्दःशास्त्रम् ।
भगणः
रगण
नगणा
.भगणः
नगणः ल. गु०
3.1.1-5.1.5-1..1- • 1.1- 1-- अब कु-रुष्व क-मै सुक-तं(१०)यद-परदि-व-से (७)
भगणः रगणः नगणः भगणा नगणः . गु० - na c
ama . s.. 1-5.1.5-1.11- • ।...HIs
मित्र ! वि-धेयम-स्ति भव-तः(१०)किमु चिरय-सि तत् ? (७)। मगणा रगणः नगणा भगणा नगणः ल० गु०
s.1.
1 5.1.5-1.1.1-5. • .-11-1-1-5 जीवित-मल्पका-लकल-ना(१०)लघु-तरत-र-लं (७)
मगणा रगणः नगणः भगणः नगणः ल. गु.
..| S.s-11-s • ।। ..-1-s
नश्यति वंशप-त्रपति-तं(१०)हिम-सलिल-मि-व (७)॥ मन्दाक्रान्ता म्भौ न्तौ गौ ग् समुद्रर्तुखराः ॥७॥ १९ ॥ यस्य पादे मगणमगणनगणाः, (sss. su. ॥) तगणौ, (ss1. SsI) गकारी व (s.s) तद् 'मन्दाक्रान्ता' नाम । चतुर्पु षट्सु सप्तसु च यतिः । तत्रोदाहरणम्
मगण गणा नगणः तगणः तगणः गु० गु० s.s.s-s • .-..-s • s• !-5..। 5-5 प्रत्यादि-(४)सम-रशिर-सः(६)कान्दि-शीभूय न-टं (७)
मगणः भगणः नगणः तगणः तगणः गु• गु०
s.s.s-s. 1-1-1-1-1-5 • 5.1-s.s. s-s
त्वं निःशे-६(४)कुरु रिपुब-लं(6)मार्ग-मासाद्य स-द्यः (७)। मगणः भगणः नगण: तगण: तगणः गु. गु०
5.s.s-s • .-.-5 . 5.-5.5.15s किं नाश्री-पीः(४)परिणतधि-यां(६)नीति-मार्गोप-दे-शं? (५)
मगणः भगणः नगणः तगणः तगणः गु० गु०
s.s.s-s • 1.1-1.।.1-5 .
s.-s.s. -s-s
मन्दाक्रा-न्ता(४)भव-ति फलि-नी(६)वारि-लक्ष्मीः क्ष-या-य (७) ॥ शिखरिणी यमौ नसौ भलो गृतुरुद्राः ॥ ७॥ २०॥
१. उक्तसप्तदशाक्षरप्रस्तारस्य नवशतैकोनत्रिंशदुत्तराष्टादशसहस्रतमो ( १८९२९.) भेदो 'मन्दाक्रान्ता' इति नाना प्रसिद्धः ।