SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १५८ काव्यमाला। नगणः सगणः मगणः रगणः सगणा & गु. ।..-..s/- s.s.s-s • •s-I..5-4-5 मनसि-जधनु(६)-ानिर्घो-पै(४)रिव-श्रुतिपे-श-लै (७) नगणः सगणः मगणः . . रगणः सगणः R. गु. .. ..-5.5.5-5 .5-1.1.5-1-5 मनसि ललना(6)-लीलाला-पैः(४)करो-ति ममो-त्स–वम् (७)॥ एतदृषभविलसितमित्यपरे। पृथ्वी जसौ जसौ यलो ग् वसुनवको ॥ ७ ॥ १७ ॥ यस्य पादे जगणसगंणी (151. Is) पुनर्जगणसगणौ (151. us) यगणलकारगकाराश्च (Iss. I. 5), तद्वृत्तं 'पृथ्वी' नाम । अष्टभिर्नवभिश्च यतिः । तत्रोदाहरणम् जगणः सगणः जगणः सगणः यगणः ल• गु. 1.5 -1.1.5-1.• ।..si.s.s -5 इताः स-मिति शे-त्रव(८)त्रि-भुवने विकीर्ण य-शः (१) जगणः ‘सगणः जगणः सगणः. यगणः ल० गु. ।..।।..s is • 1-1.5-1.s.s-1-5 कृतश्च गुणिनां गृहे(८)नि-रवधि-महानु-त्स-वः (९)। जगणः सगणः · जगणर सगणः यगणः ल• गु. 1..1-1.1.5-1.5. ।.s-1.5.5-F-s 'लया कृ-तपरि-प्रहे(८)क्षि-तिप वी-र! सिंहा-स-ने (९) जंगणः संगणः जगणः ' सगणः यगणः ल• गु० in our c omin 1.5.-1.1s-s • 1-1.15 .5•s 1-5 नितान्त-निरव-ग्रहा(८)फ-लवती च पृथ्वी कृता (९)॥ वंशपत्रपतितं भ्रौन्भौ नलौ ग् दिगृषयः ॥७॥१८॥ यस्य पादे भगणरगणनगणभगणनगणलकारगकारा (su. sis. m. su..I.s) भवन्ति, तद्वृत्तं वंशपत्रपतितम्' नाम । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम् १. उक्तसप्तदशाक्षरप्रस्तारस्य सप्तशतपञ्चाशदधिकाष्टत्रिंशत्सहस्रतमो ( ३८७५०) मेदः 'पृथ्वी' इति नाम्ना प्रसिद्धः। २. 'तुडिणवीरसिंहासने' इति लि. पुस्तके। ३. उक्तसप्तदशाक्षरप्रस्तारस्य नक्शतत्रिनवन्युत्तरकषष्टिसहस्रतमो (६१९९३) मेदो "वंशपत्रपतितम्' इति नाम्ना प्रसिद्धः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy