________________
१५८
काव्यमाला।
नगणः सगणः
मगणः
रगणः
सगणा & गु.
।..-..s/- s.s.s-s • •s-I..5-4-5 मनसि-जधनु(६)-ानिर्घो-पै(४)रिव-श्रुतिपे-श-लै (७)
नगणः सगणः मगणः . . रगणः सगणः R. गु.
.. ..-5.5.5-5 .5-1.1.5-1-5 मनसि ललना(6)-लीलाला-पैः(४)करो-ति ममो-त्स–वम् (७)॥
एतदृषभविलसितमित्यपरे। पृथ्वी जसौ जसौ यलो ग् वसुनवको ॥ ७ ॥ १७ ॥ यस्य पादे जगणसगंणी (151. Is) पुनर्जगणसगणौ (151. us) यगणलकारगकाराश्च (Iss. I. 5), तद्वृत्तं 'पृथ्वी' नाम । अष्टभिर्नवभिश्च यतिः । तत्रोदाहरणम्
जगणः सगणः जगणः सगणः यगणः ल• गु.
1.5 -1.1.5-1.• ।..si.s.s -5 इताः स-मिति शे-त्रव(८)त्रि-भुवने विकीर्ण य-शः (१)
जगणः ‘सगणः जगणः सगणः. यगणः ल० गु.
।..।।..s is • 1-1.5-1.s.s-1-5
कृतश्च गुणिनां गृहे(८)नि-रवधि-महानु-त्स-वः (९)। जगणः सगणः · जगणर सगणः यगणः ल• गु.
1..1-1.1.5-1.5. ।.s-1.5.5-F-s 'लया कृ-तपरि-प्रहे(८)क्षि-तिप वी-र! सिंहा-स-ने (९)
जंगणः संगणः जगणः ' सगणः यगणः ल• गु० in our c
omin 1.5.-1.1s-s • 1-1.15 .5•s 1-5
नितान्त-निरव-ग्रहा(८)फ-लवती च पृथ्वी कृता (९)॥ वंशपत्रपतितं भ्रौन्भौ नलौ ग् दिगृषयः ॥७॥१८॥ यस्य पादे भगणरगणनगणभगणनगणलकारगकारा (su. sis. m. su..I.s) भवन्ति, तद्वृत्तं वंशपत्रपतितम्' नाम । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम्
१. उक्तसप्तदशाक्षरप्रस्तारस्य सप्तशतपञ्चाशदधिकाष्टत्रिंशत्सहस्रतमो ( ३८७५०) मेदः 'पृथ्वी' इति नाम्ना प्रसिद्धः। २. 'तुडिणवीरसिंहासने' इति लि. पुस्तके। ३. उक्तसप्तदशाक्षरप्रस्तारस्य नक्शतत्रिनवन्युत्तरकषष्टिसहस्रतमो (६१९९३) मेदो "वंशपत्रपतितम्' इति नाम्ना प्रसिद्धः ।