________________
७ अध्यायः छन्दःशास्त्रम् ।
१५७ हरिणी नसौ नौ स्लो गृतुसमुद्रऋषयः ॥७॥१६॥
यस्य पादे नगणसगणमगणरगणसगणलकारगकाराश्च (.॥s. sss. SIS. Is. 1. 5), तद्वृत्तं 'हेरिणी' नाम । षड्भिः , चतुर्भिः, सप्तभिश्च यतिः । ।
नगणः सगणः . मगणः रगणः सगणः R. गु wan
- 1.1.1-1..s-s.s. 5-5 • I 5-1.1.5-1-5 कुवल-यदल(६)-श्यामा पी-नो(४)नत-स्तनशा-लि-नी () नगणः सगणः मगणः रगणः सगणः ल. गु. an.cat -2 ---
mon 1-1-1-1-1-1 -5.s.s-s. I.5-1.1.5- -
चकित-हरिणी(६)नेत्रच्छा-या(४)मैदा-लसलो-च-ना (५)। चित्रलेखाच्छन्दः (१७१२२९००)
. . 'ससजा भजगा गुदिक्खरैर्भवति चित्रलेखा।'
.... वृत्तरत्नाकरतत्परिशिष्टछन्दोमजर्यादिषु । मालाधरच्छन्दः (१७१३८७५२)'पढम दिअ विष्णआ तहवि भूअइ त्यपिआ
चरणगण बीअओ तह अभूअइ हीअओ चमरजुअअग्गला विमलगंध हारुजला भणइ फणिणाहरा मुणहु छंद मालाहरी ॥
_ (प्रा. पि० सू० २।२१९). घनमयूरच्छन्दः (१७१४२९५४)–'कथितं च धनमयूरं ननभसरलगं खरै
. रसैछिनम् ।' मं० म०। हरिच्छन्दः (१७१४६१४४)- रसयुगहययुड्नौ नौ सो लगौ हि यदा हरिः।। कान्ताच्छन्दः (१७१४६५७६)-'भवेत्कान्ता युगरसहयैर्यभी नरसा लगौ।'
भाराकान्ता' अ० वृ० र० । नर्कुटकच्छन्दः (१७१५६२४०)–'हयदशभिर्नजी भजजला सगुनकुंटकम् ।'
___ र०-तत्कुटकम्-इतिं पा० । कोकिलकच्छन्दः (१७१५६२४०)-'मुनिगुहकार्णवैः कृतयति वद कोकिल
कम् ।'-नर्कुटकमेव यतिभेदात् 'कोकिलकम्।'. कलातन्त्रच्छन्दः (१७१५९३६२)
'कलातनं यो तनसभलघुभिर्गेन सहितम् ।' . १. उक्तसप्तदशाक्षरप्रस्तारस्यैकशतद्वादशाधिकषट्चत्वारिंशत्सहस्रतमो (४६११२) मेदो 'हरिणी' इति नाम्ना ख्यातः । २. 'मलिम्लुचलोचना' इति पाठः ।.
छ. शा. १४