SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। ऋषभगजविलसित भ्रौ नौ न्गौ खरनवको ॥ ७॥ १५ ॥ यस्य पादे भगणरगणौ, नगणानयो, गकारश्च भवति (su. sis. . m.m.s) तवृत्तं 'ऋषभगजविलसितं' नाम । सप्तभिर्नवभिश्च यतिः । तत्रोदाहरणम् भगणा रगणा नगणः , नगणः नगणः गु. s..-..-..-..-. -s आयत-बाहुद-ण्ड(७)अप-चितप-हद-यं (5) भगणः रगणा नगणः नगणः नगणः गु० 5.1.1-3.1.5-1 • ।. ..-.. पीनक-टिप्रदे-श(७)मृष-भगज-विलसि-तम् (९)। भगणा रगणः नगणः नगणः नगणः गु० Solrs.ls-1.1 .1.1.-. 5 वीरसु-दारस-रव(७)मति-शयगु-गरखि-कं (९) भगणः . रगणः नगणः . नगणः नगणा गु० 5. -..- • • -..-. -s श्रीरति-चचला-पि(७)न प-रिहर-ति पुरु-षम् (5)॥ (अत्यष्टौ), - चकिताच्छन्दः (१६३३०७५१)-भात्समतनगैरष्टच्छेदे स्यादिह चकिता।' वरयुवतिच्छन्दः (१६३३२३४३) - 'भो रयना नगौ च यस्यां वरयुवतिरियम् ।' सुललिताच्छन्दः (१६॥३२४८८) ''न्मोजन्नगाः मुललिता युगैर्युगयतिर्मवेत् ।' मं० म० । : चित्रच्छन्दः (१६४३६९१)-'चित्रसंज्ञमीरितं समानिकापदद्वयं तु ।' अचलधृतिच्छन्दः (१६।६५५३६) द्विगुणितवसुलघुमिरचलधृतिरिह ।' १. उक्तषोडशाक्षरप्रस्वारस्य 'सप्तशतसप्तविंशत्यधिकद्वात्रिंशत्सहस्रतमो भेदः (३२७२७) 'ऋषभगजविलसितम्' इति नाना प्रसिद्धः । 'गजविलसितम्'' इति नामान्तरं मं• म० । 'ऋषभगजविजृम्भित'मिति गारुडे । २. अत्यष्टिछन्दःपादघटकीभूतानां सप्तदशसंख्याकानामक्षराणा प्रतारे कृते एकसहस्रद्विसप्तत्यधिकत्रयोदशलक्षसंख्याका (१३.१०७२) भेदा जायन्ते तेष्वत्र चतुर्णामेव भेदानां निर्देशः । प्रन्थान्तरेषु निम्नलिखितनामानोऽन्येऽपि प्राप्यन्त इति तत उद्दल लिख्यन्ते यथा
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy