________________
काव्यमाला।
ऋषभगजविलसित भ्रौ नौ न्गौ खरनवको ॥ ७॥ १५ ॥
यस्य पादे भगणरगणौ, नगणानयो, गकारश्च भवति (su. sis. . m.m.s) तवृत्तं 'ऋषभगजविलसितं' नाम । सप्तभिर्नवभिश्च यतिः । तत्रोदाहरणम्
भगणा रगणा नगणः , नगणः नगणः गु. s..-..-..-..-. -s आयत-बाहुद-ण्ड(७)अप-चितप-हद-यं (5)
भगणः रगणा नगणः नगणः नगणः गु०
5.1.1-3.1.5-1 • ।. ..-..
पीनक-टिप्रदे-श(७)मृष-भगज-विलसि-तम् (९)। भगणा रगणः नगणः नगणः नगणः गु०
Solrs.ls-1.1 .1.1.-. 5 वीरसु-दारस-रव(७)मति-शयगु-गरखि-कं (९)
भगणः . रगणः नगणः . नगणः नगणा गु० 5. -..- • • -..-. -s श्रीरति-चचला-पि(७)न प-रिहर-ति पुरु-षम् (5)॥
(अत्यष्टौ),
-
चकिताच्छन्दः (१६३३०७५१)-भात्समतनगैरष्टच्छेदे स्यादिह चकिता।' वरयुवतिच्छन्दः (१६३३२३४३)
- 'भो रयना नगौ च यस्यां वरयुवतिरियम् ।' सुललिताच्छन्दः (१६॥३२४८८)
''न्मोजन्नगाः मुललिता युगैर्युगयतिर्मवेत् ।' मं० म० । : चित्रच्छन्दः (१६४३६९१)-'चित्रसंज्ञमीरितं समानिकापदद्वयं तु ।' अचलधृतिच्छन्दः (१६।६५५३६) द्विगुणितवसुलघुमिरचलधृतिरिह ।'
१. उक्तषोडशाक्षरप्रस्वारस्य 'सप्तशतसप्तविंशत्यधिकद्वात्रिंशत्सहस्रतमो भेदः (३२७२७) 'ऋषभगजविलसितम्' इति नाना प्रसिद्धः । 'गजविलसितम्'' इति नामान्तरं मं• म० । 'ऋषभगजविजृम्भित'मिति गारुडे । २. अत्यष्टिछन्दःपादघटकीभूतानां सप्तदशसंख्याकानामक्षराणा प्रतारे कृते एकसहस्रद्विसप्तत्यधिकत्रयोदशलक्षसंख्याका (१३.१०७२) भेदा जायन्ते तेष्वत्र चतुर्णामेव भेदानां निर्देशः । प्रन्थान्तरेषु निम्नलिखितनामानोऽन्येऽपि प्राप्यन्त इति तत उद्दल लिख्यन्ते यथा