________________
१६०
यस्य पादे यगणमगणनगणसगणभगजलकारगकारात्र ( Iss. sss. III. ॥s. sil. 1. 5 ) भवन्ति, तद्वृत्तं शिखरिणी' नाम । षदखेकादशसु च यतिः । तत्रोदाहरणम् --
यगणः मगणः. नगणः सगणः भगणः ० गु०
A
काव्यमाला 1.
1.S-S-S-S-S 1.1.1 1.1.5--5.1.1 1-5
यशः शे-षीभूते (६) जगैति बरना - ये गुण-निधी (११)
यगणः मगण
नगणः सगणः भगणः ल० गु०
Map
A
1- S.S S.S.s
1.1.1115-- S. 1.15
प्रवृत्ते वैराग्ये (६) विषय - रसनि - एकान्तम - न - सामू ( ११ ) ।
नगणः सगणः भगणः क्र० गु०
युगणः मगणः Ma M.
1.S.S-S.S.S
1-1·1·5-5. 1-1-1-S
इदानी–मस्माकं(६) घनत-रुलता - निर्झर - व - (११)
नगणः सगणः
भगणः छ० गु०
Aapla
वगणः मगणः Ma ma
MA
1.5.5-5.5.5
1.1.1 1.1.5-5. 1.5
तपस्त
व - मुं चेतो ( ६ ) भवति गिरिमा-लां शिख-रि-णीम् (११) ॥
( धृत्याम् )
१. तथैव चतुःशतत्रिंशदधिकोनषष्टिसहस्रतमो ( ५९४३० ) भेदः शखरिणी' - इति नाम्ना प्रसिद्धः । २. 'तुडिगनरनाथे' इति लि० पुस्तके । ३. धृतिच्छन्दः पादघटकीभूतानामष्टादशाक्षराणां प्रस्तारगत्या लक्षद्विकमेकशतचतुश्चत्वारिंशदुत्तरद्विषष्टिसहस्राणि ( २६२१४४ ) च मेदाः । तेषु 'कुसुमितलतावेल्लिता' नाम वृत्तमेकमेवात्र निर्दिष्टम् । प्राकृतपिङ्गलसूत्र छन्दोमञ्जरीवृत्तरत्नाकरपरिशिष्टेषु त्वधिका भेदा उदाहृताः सन्तीति तत उद्धृत्य तेषां नामानि लिख्यन्ते—
शार्दूलच्छन्दः (१८|१००७३)—–
'शार्दूलं वद मासषट्कयति मः सौ जसौ रोमश्चेत्
मञ्जीराच्छन्दः (१८१२६७३) -
'कुंतीपुत्ता तिण्णा दिण्णउ मंथा संठवि एक्का पाए हारा हत्या दुष्णा कंकणु गंधा संठवि जुग्गा जाए। चारी हारा भव्वाकार पाआअंतहि सजी आए सप्पाराआ सुद्धाकाअर जंपे पिंगल मंजीरा ए ॥'
चित्रलेखाच्छन्दः (१८|१८८७७)---
( प्रा० पि० सू० २१२२७ )
'वर्णाश्वर्मननततमकैः कीर्तिता चित्रलेखेयम् !'