SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १६० यस्य पादे यगणमगणनगणसगणभगजलकारगकारात्र ( Iss. sss. III. ॥s. sil. 1. 5 ) भवन्ति, तद्वृत्तं शिखरिणी' नाम । षदखेकादशसु च यतिः । तत्रोदाहरणम् -- यगणः मगणः. नगणः सगणः भगणः ० गु० A काव्यमाला 1. 1.S-S-S-S-S 1.1.1 1.1.5--5.1.1 1-5 यशः शे-षीभूते (६) जगैति बरना - ये गुण-निधी (११) यगणः मगण नगणः सगणः भगणः ल० गु० Map A 1- S.S S.S.s 1.1.1115-- S. 1.15 प्रवृत्ते वैराग्ये (६) विषय - रसनि - एकान्तम - न - सामू ( ११ ) । नगणः सगणः भगणः क्र० गु० युगणः मगणः Ma M. 1.S.S-S.S.S 1-1·1·5-5. 1-1-1-S इदानी–मस्माकं(६) घनत-रुलता - निर्झर - व - (११) नगणः सगणः भगणः छ० गु० Aapla वगणः मगणः Ma ma MA 1.5.5-5.5.5 1.1.1 1.1.5-5. 1.5 तपस्त व - मुं चेतो ( ६ ) भवति गिरिमा-लां शिख-रि-णीम् (११) ॥ ( धृत्याम् ) १. तथैव चतुःशतत्रिंशदधिकोनषष्टिसहस्रतमो ( ५९४३० ) भेदः शखरिणी' - इति नाम्ना प्रसिद्धः । २. 'तुडिगनरनाथे' इति लि० पुस्तके । ३. धृतिच्छन्दः पादघटकीभूतानामष्टादशाक्षराणां प्रस्तारगत्या लक्षद्विकमेकशतचतुश्चत्वारिंशदुत्तरद्विषष्टिसहस्राणि ( २६२१४४ ) च मेदाः । तेषु 'कुसुमितलतावेल्लिता' नाम वृत्तमेकमेवात्र निर्दिष्टम् । प्राकृतपिङ्गलसूत्र छन्दोमञ्जरीवृत्तरत्नाकरपरिशिष्टेषु त्वधिका भेदा उदाहृताः सन्तीति तत उद्धृत्य तेषां नामानि लिख्यन्ते— शार्दूलच्छन्दः (१८|१००७३)—– 'शार्दूलं वद मासषट्कयति मः सौ जसौ रोमश्चेत् मञ्जीराच्छन्दः (१८१२६७३) - 'कुंतीपुत्ता तिण्णा दिण्णउ मंथा संठवि एक्का पाए हारा हत्या दुष्णा कंकणु गंधा संठवि जुग्गा जाए। चारी हारा भव्वाकार पाआअंतहि सजी आए सप्पाराआ सुद्धाकाअर जंपे पिंगल मंजीरा ए ॥' चित्रलेखाच्छन्दः (१८|१८८७७)--- ( प्रा० पि० सू० २१२२७ ) 'वर्णाश्वर्मननततमकैः कीर्तिता चित्रलेखेयम् !'
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy