SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] छन्दःशास्त्रम् । १६१ क्रीडाचन्द्रच्छन्दः (१८।३७४५०)'ज इंदासणा एक गण्णा सु होवेइ पाए हि पाए दहा अट्ठ वण्णा सुहावेइ दंडा सुठाए सुठाए। दहा तिण्णिगुण्णा जहा सव्वला होइ मत्ता सुपाए __ फणिंदा भणंता किलाचंद छंदा णिबद्धाइ जाए ॥' - (प्रा० पि० सू० २१२२९) चित्ररेखाच्छन्दः (१८३३७८७३) - 'मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्ररेखा।' नाराचच्छन्दः (१८७५९५४)-'इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ।' षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराच इत्यनयोर्भेदः । नाराचस्यैव 'सिंहविक्रीडितम्' 'महामालिका' इति नामान्तरे अन्यत्र । अस्यैव यतिमेदात 'लालसा' इति नामोकमन्यैः-'दशवसुविरतिर्ननौ रैश्चतुर्भिर्युतौ लालसा' इति । 'निशा' इति मं० म० विलासच्छन्दः (१८७४९६९)-'विलासो मः ससौ राश्च गुणषड्वसुभि यतिः।' मं० म० . नन्दनच्छन्दः (१८३७६७२०)-'नजभजरैस्तु रेफसंहितैः शिवैर्हयैर्नन्दनम् ।' हरिणयुतच्छन्दः (१८१९२९५७) 'मात्सो जौ भरसंयुतौ करिबाणकैर्हरिणप्लुतम् ।' चर्चरीच्छन्दः (१८४९२९५९) 'पाअ णेउर झंझणकइ हंससहसुसोहणा - थोलथोलंथणग्ग णच्चइ मोत्तिदाम मणोहरा। वामदाहिण वाण धावइ तिक्खचक्खुकडक्खआ. काहि पूरिस गेहमंडणि एह सुंदरि पेक्खआ ॥' (प्रा. पि० सू० २१२३२) हरनर्तनम्' इति नामास्या वृ० र० । विबुधप्रिया' इति । • हरनर्तनच्छन्दः (१८।९२९८९)-'सौं जजो भरसंयुतौ करिबाणकैहरनर्त नम् ।'-वृ० र० । 'कुमुद्वती' इति वृ० म० को० मल्लिकाच्छन्दः (१८१९३०११)–'मल्लिका स्याद्रसजजा भरौ छिन्नाष्टप तिभिः ।' मं० म. चलच्छन्दः (१८१९३१०९) _ 'म्भौ जी श्री चेचलमिदमुदितं युगैर्मुनिभिः खरैः।' शार्दूलललितच्छन्दः (१८।११६५०९)'मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम्।' . (छन्दोमार्याम्)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy