________________
७ अध्यायः]
छन्दःशास्त्रम् ।
१६१
क्रीडाचन्द्रच्छन्दः (१८।३७४५०)'ज इंदासणा एक गण्णा सु होवेइ पाए हि पाए
दहा अट्ठ वण्णा सुहावेइ दंडा सुठाए सुठाए। दहा तिण्णिगुण्णा जहा सव्वला होइ मत्ता सुपाए __ फणिंदा भणंता किलाचंद छंदा णिबद्धाइ जाए ॥'
- (प्रा० पि० सू० २१२२९) चित्ररेखाच्छन्दः (१८३३७८७३)
- 'मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्ररेखा।' नाराचच्छन्दः (१८७५९५४)-'इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ।' षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराच इत्यनयोर्भेदः । नाराचस्यैव 'सिंहविक्रीडितम्' 'महामालिका' इति नामान्तरे अन्यत्र । अस्यैव यतिमेदात 'लालसा' इति नामोकमन्यैः-'दशवसुविरतिर्ननौ रैश्चतुर्भिर्युतौ लालसा'
इति । 'निशा' इति मं० म० विलासच्छन्दः (१८७४९६९)-'विलासो मः ससौ राश्च गुणषड्वसुभि
यतिः।' मं० म० . नन्दनच्छन्दः (१८३७६७२०)-'नजभजरैस्तु रेफसंहितैः शिवैर्हयैर्नन्दनम् ।' हरिणयुतच्छन्दः (१८१९२९५७)
'मात्सो जौ भरसंयुतौ करिबाणकैर्हरिणप्लुतम् ।' चर्चरीच्छन्दः (१८४९२९५९)
'पाअ णेउर झंझणकइ हंससहसुसोहणा - थोलथोलंथणग्ग णच्चइ मोत्तिदाम मणोहरा। वामदाहिण वाण धावइ तिक्खचक्खुकडक्खआ. काहि पूरिस गेहमंडणि एह सुंदरि पेक्खआ ॥'
(प्रा. पि० सू० २१२३२) हरनर्तनम्' इति नामास्या वृ० र० । विबुधप्रिया' इति । • हरनर्तनच्छन्दः (१८।९२९८९)-'सौं जजो भरसंयुतौ करिबाणकैहरनर्त
नम् ।'-वृ० र० । 'कुमुद्वती' इति वृ० म० को० मल्लिकाच्छन्दः (१८१९३०११)–'मल्लिका स्याद्रसजजा भरौ छिन्नाष्टप
तिभिः ।' मं० म. चलच्छन्दः (१८१९३१०९)
_ 'म्भौ जी श्री चेचलमिदमुदितं युगैर्मुनिभिः खरैः।' शार्दूलललितच्छन्दः (१८।११६५०९)'मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम्।'
. (छन्दोमार्याम्)