SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ કર काव्यमाला । कुसुमितलतावेल्लिता मृतौ न्यौ याविन्द्रियर्तुस्वराः ॥ ७ ॥ २१ ॥ || | यस्य पाडे मगणतगणनगणयगणा ( sss. sst. III. Iss ) यगणौ ( Iss. iss ' ) च तद्वृत्तं 'कुसुमितलतावेलिता' नाम । पञ्चसु षट्सु, सप्तसु च यतिः । तत्रोदाहरणम् मगणः Art तगणः 3.5-5.3 मगणः • -:01. 11.5 S--1.5.5-1.S.S धन्याना - मेताः (५) कु - सुमित - लता (६) वे - लितोत्फुल्लत्रृक्षाः (७) यगणः नगणः .... मगणः नगणः यगणः Mar • तगणः नगणः A 2.5-2.2.2 • S-1.5.5-1.5.5 मोत्कण्ठं कूज (५) त्प- रमृत-कला (६)ला - पकोला - हलिन्यः (७) । तगणः यगणः यगणः • 31-11.i. मगणः 11 Mala C.C. S. S 110113 • 51. ऽ.ऽ-1-5.5 मध्वादौ माद्य (५)न्म-धुकर - कलो (६) द्गी - तझङ्का - ररम्या (७) यगणः यगणः यगणः S A नगणः Ala यगणः यगणः Ma यगणः नगणः Ada यगणः यगणः - ma • 1-1-1-1-1-5 S-1.5.5-1.S.S ग्रामान्तः-स्रोतः (५) प - रिसर - भुवः (६) प्री-तिमुत्पा - दयन्ति ( ७ ) ॥ ( अतिधृती) सुधाच्छन्दः (२८/११६६१४ ) - 'सुधातर्कैस्तर्कैर्भवति ऋतुभिर्यो मो नसतसाः ।' महांसेनच्छन्दः (१८|११८६१३ ) -- 'म्रौ नौ त्सौखररुद्रैर्यतिरिति महासेनमुदितम् ।' अश्वगतिच्छन्दः (१८११२६३३१) 'पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता ।' शुभच्छन्दः (९८।१२६८४४ ) - 'शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ।'मं० म० । 'शुभचरितं ' इति वृ० म० को ० भ्रमरपदकच्छन्दः (१८/१३०९७१) - ‘भाद्रनना नसौ भ्रमरपदकमिदमभिहितम् ।'' १. उक्ताष्टादशाक्षरप्रस्तारस्याष्टशतसप्तपञ्चाशदधिकसप्तत्रिंशत्सहस्रतमो ( ३७८५७ ) भेदः 'कुसुमितलतावेल्लिता' इति नाम्ना प्रसिद्धः । २. अतिधृतिच्छन्दःपादर्घटकीभूतानामूनविंशत्यक्षराणां प्रस्तारे कृते लक्षपश्चकम्, चतुर्विंशतिसहस्राणि, अष्टाशीत्यधिकद्विशतं ( ५२४२८८ ) भेदा जायन्ते तत्र शार्दूलविक्रीडितमन्तरा प्रन्धान्तरेषूपलभ्य-माना भेदा यथा--- शम्भुच्छन्दः (१९।३१७२)-- ' दशबाणा धैर्यतिधारी स्वो यभमा मो गः शम्भुः प्रोक्तः ।' अ० ० ० - ' नवबाणाक्षैरिति पाठान्तरम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy