________________
કર
काव्यमाला ।
कुसुमितलतावेल्लिता मृतौ न्यौ याविन्द्रियर्तुस्वराः ॥ ७ ॥ २१ ॥ || |
यस्य पाडे मगणतगणनगणयगणा ( sss. sst. III. Iss ) यगणौ ( Iss. iss ' ) च तद्वृत्तं 'कुसुमितलतावेलिता' नाम । पञ्चसु षट्सु, सप्तसु च यतिः । तत्रोदाहरणम्
मगणः
Art
तगणः
3.5-5.3
मगणः
• -:01. 11.5
S--1.5.5-1.S.S
धन्याना - मेताः (५) कु - सुमित - लता (६) वे - लितोत्फुल्लत्रृक्षाः (७)
यगणः
नगणः
....
मगणः
नगणः यगणः Mar
•
तगणः
नगणः
A
2.5-2.2.2
• S-1.5.5-1.5.5
मोत्कण्ठं कूज (५) त्प- रमृत-कला (६)ला - पकोला - हलिन्यः (७) ।
तगणः
यगणः यगणः
•
31-11.i.
मगणः
11
Mala
C.C. S. S
110113 • 51. ऽ.ऽ-1-5.5
मध्वादौ माद्य (५)न्म-धुकर - कलो (६) द्गी - तझङ्का - ररम्या (७)
यगणः
यगणः यगणः
S
A
नगणः Ala
यगणः यगणः
Ma
यगणः
नगणः
Ada
यगणः यगणः
- ma
• 1-1-1-1-1-5 S-1.5.5-1.S.S
ग्रामान्तः-स्रोतः (५) प - रिसर - भुवः (६) प्री-तिमुत्पा - दयन्ति ( ७ ) ॥
( अतिधृती)
सुधाच्छन्दः (२८/११६६१४ ) - 'सुधातर्कैस्तर्कैर्भवति ऋतुभिर्यो मो नसतसाः ।' महांसेनच्छन्दः (१८|११८६१३ ) --
'म्रौ नौ त्सौखररुद्रैर्यतिरिति महासेनमुदितम् ।' अश्वगतिच्छन्दः (१८११२६३३१)
'पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता ।' शुभच्छन्दः (९८।१२६८४४ ) - 'शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ।'मं० म० । 'शुभचरितं ' इति वृ० म० को ०
भ्रमरपदकच्छन्दः (१८/१३०९७१) -
‘भाद्रनना नसौ भ्रमरपदकमिदमभिहितम् ।'' १. उक्ताष्टादशाक्षरप्रस्तारस्याष्टशतसप्तपञ्चाशदधिकसप्तत्रिंशत्सहस्रतमो ( ३७८५७ ) भेदः 'कुसुमितलतावेल्लिता' इति नाम्ना प्रसिद्धः । २. अतिधृतिच्छन्दःपादर्घटकीभूतानामूनविंशत्यक्षराणां प्रस्तारे कृते लक्षपश्चकम्, चतुर्विंशतिसहस्राणि, अष्टाशीत्यधिकद्विशतं ( ५२४२८८ ) भेदा जायन्ते तत्र शार्दूलविक्रीडितमन्तरा प्रन्धान्तरेषूपलभ्य-माना भेदा यथा---
शम्भुच्छन्दः (१९।३१७२)-- ' दशबाणा धैर्यतिधारी स्वो यभमा मो गः शम्भुः प्रोक्तः ।' अ० ० ० - ' नवबाणाक्षैरिति पाठान्तरम् ।