________________
७ अध्यायः]
छन्दःशाखम् ।
१६३
मेघविस्फूर्जिताच्छन्दः (१९१७५७१३)
रसवश्वैठौ सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ।' वृ०२० पुष्पदामच्छन्दः (१९।७५७४५)
'भूताश्वाश्वान्तं मतनसररगैः कीर्तितं पुष्पदाम ।'
अस्य 'फुल्लदाम' इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९३८३९०५ -
'भवेत्सैव च्छाया तयुगगयुग स्याहादशान्ते यदा।' बिम्बच्छन्दः (१९।१४९४७३)
'वृत्तं बिम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेदुरुः ।' छायाच्छन्दः (१९१५७६३४)
'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भ्तौ गुरुः।' पञ्चचामरच्छन्दः (१९।१७४८४८)
'नयुगललगुरु निरन्तरं यदा स पञ्चचामरः।' मणिमञ्जरीच्छन्दः (१९।१८५३३०)
'युगाश्वैः स्याद्यभनयजजमाः कीर्तिता मणिमञ्जरी।' सरलच्छन्दः (१९।१८६०४०)
'नवभिर्दशमिश्छिनं सरलं न्भ्रसजा जगौ ।' म०म० मकरन्दिकाच्छन्दः (१९।१८६३०६).
'सैः षड्भिोकर्यमनसजजा गुरुर्मकरन्दिका।' वरूथिनीच्छन्दः (१९।१९४४९४)
'शरत्रयैयुगैश्छिना जन्भनगा वरूथिनी ।' मै० म० समुद्रतताच्छन्दः (१९:२१४८७८)
'गजाधितुरगै सौ जसतभा गधेसमुद्रतता।'
. (वृत्तरत्नाकरपरिशिष्टे) सुरसाच्छन्दः (१९४२३७४५७)
'नौ भनौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् ।' चन्द्रालाच्छन्दः (१९३५२३२६४)
'ठवि दिअवरजुअल मज्झ करअल करहिं.
पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ । विमलमइ उरअवइ चंदमल कहइ सइ ॥
(प्रा. पि. सू० २०२४२)