SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] छन्दःशाखम् । १६३ मेघविस्फूर्जिताच्छन्दः (१९१७५७१३) रसवश्वैठौ सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ।' वृ०२० पुष्पदामच्छन्दः (१९।७५७४५) 'भूताश्वाश्वान्तं मतनसररगैः कीर्तितं पुष्पदाम ।' अस्य 'फुल्लदाम' इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९३८३९०५ - 'भवेत्सैव च्छाया तयुगगयुग स्याहादशान्ते यदा।' बिम्बच्छन्दः (१९।१४९४७३) 'वृत्तं बिम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेदुरुः ।' छायाच्छन्दः (१९१५७६३४) 'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भ्तौ गुरुः।' पञ्चचामरच्छन्दः (१९।१७४८४८) 'नयुगललगुरु निरन्तरं यदा स पञ्चचामरः।' मणिमञ्जरीच्छन्दः (१९।१८५३३०) 'युगाश्वैः स्याद्यभनयजजमाः कीर्तिता मणिमञ्जरी।' सरलच्छन्दः (१९।१८६०४०) 'नवभिर्दशमिश्छिनं सरलं न्भ्रसजा जगौ ।' म०म० मकरन्दिकाच्छन्दः (१९।१८६३०६). 'सैः षड्भिोकर्यमनसजजा गुरुर्मकरन्दिका।' वरूथिनीच्छन्दः (१९।१९४४९४) 'शरत्रयैयुगैश्छिना जन्भनगा वरूथिनी ।' मै० म० समुद्रतताच्छन्दः (१९:२१४८७८) 'गजाधितुरगै सौ जसतभा गधेसमुद्रतता।' . (वृत्तरत्नाकरपरिशिष्टे) सुरसाच्छन्दः (१९४२३७४५७) 'नौ भनौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् ।' चन्द्रालाच्छन्दः (१९३५२३२६४) 'ठवि दिअवरजुअल मज्झ करअल करहिं. पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ । विमलमइ उरअवइ चंदमल कहइ सइ ॥ (प्रा. पि. सू० २०२४२)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy