________________
१६४
काव्यमाला । शार्दूलविक्रीडितं सौ सौ तौ गादित्यऋषयः ॥ ७ ॥ २२ ॥
यस्य पादे ममणसगणौ (Sss. Is) जगणसगणौ (Isi. Is) तगणो गकारश्च (ssi. ssi.s); तत्तं 'शार्दूलविक्रीडितं' नाम । द्वादशभिः सप्तभिश्च यतिः। तत्रोदाहरणम्
मगणः . संगणः गणः . सगण तगणः तगणः गु० s.s.s-1.5-1.5.1-1.1.
s s s.।-.5-5 कम्बुप्री-यमुद-प्रबाहु-शिखरं(१२)रक्तान्त-दीर्घक्ष-णं (७)
मगणः प्रगणः जगणः सगणः तगणः तगणः गु०
s.s.s- s-1.5.1-..
s s .s.-.. - शालप्रां-शुशरी-रमाय-तभुजं(१२)विस्तीर्ण-वक्षःस्थ-लम् (७)। मगणा सगणः जगणः सगणः . तगणः तगणः गु० an in o
ciroin 5.5.5-1..s-.5.-Is s .s.1-5.5.1-5 कीलस्क-न्धमनु-द्वतं प-रिजने(१२)गम्भीर-सत्यख-२(७).
मगणः सगणः जगणः सगणः तगणः नगणः गु०
s.s.s ..5-1.5.1-. -5.5.1-5.5.1-5 .
राज्यश्रीः समुपै-ति वीर-पुरुषं(१२)शार्दूलविक्रीडि-तम् (७) ॥ इदानीं कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिश्चति सप्त कृतयः क्रमेणेकाक्षरवृध्योदाहियन्ते
(तत्र-तौ) धवलाच्छन्दः (१९५२६२१४४)
'करइ वसु सुणि जुवइ विमलमइ महिअले
ठइअ ठइ रमणि सरसगण पअप पले । दिअगण चउ चउपअहिं भण फणिवइ सही कमलगण सरसमण सुमुहिं धवलम कही।' .
. (प्रा. पि० सू० २।२४४) १. उक्कोनविंशत्यक्षरप्रस्तारस्य त्रिशतसप्तत्रिंशदुत्तरकोनपश्चाशत्सहस्राधिकैकलक्षतमो (१४९३३७) भेदः 'शार्दूलविक्रीडितम्' इति नाम्ना प्रसिद्धः । २. कृतिच्छन्दःपादघटकीभूतानां विंशतिवर्णानां प्रस्तारे कृते लक्षदशकम् , अष्टचत्वारिंशत्सहस्राणि, षट्सप्तत्यधिकपञ्चशतं च (१०४८५७६) भेदा जायन्ते तेषु सुवदनावृत्ताख्यौ भेदावत्र निर्दिष्टौ । प्रन्थान्तरेषु तु यथा