SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] छन्दाशाखम् । ११५ सुवदना प्रौ नौ यमौ ल्गावृषिखरतवः ॥ ७ ॥ २३ ॥ यस्य पादे मगणरगणभगणनगणयगणभगणलकारगकारा (sss. sis. sn... Iss. su.1.5) भवन्ति, तद्वृत्तं 'सुवेदना' नाम । सप्तसु सप्तसु षट्सु च यतिः । तत्रोदाहरणम् मगणः रगणः भगणः नगणा वगणः . मगणा R० गु० - F-AIR . . Vin on. sis.s-s.1s-s. I.-..-.s •s-..-- या पीनो-दाढतु-ग(७)स्तन-जघन-घनी(७)वो-गालस-ग-ति (6)- . मगणः रगणः भगणः नगणः . गणः भगणः • गु० 5.s..s-s..s-s • .-..-. : -..-- . यस्याः कर्णावतं-सो(७) पल-रुचिज-यिनी(५)बी-धं च न-य-ने (6)। शोभाच्छन्दः (२०।१५१४९०)-'रसैरश्वरश्वैर्यमननततगैर्गे शोभेयमुक्ता।" मत्तेभविक्रीडितच्छन्दः (२०१२९८६२८). 'सभरा नम्म्लगिति त्रयोदशयतिमत्तेमविक्रीडितम् ।' वृ० र. उत्पलमालिकाच्छन्दः (२०३५५७९९) 'भ्रन्भभ्रल्गा प्रहै रुद्रैर्विच्छिनोत्पलमालिका।' मं० म । गीतिकान्छन्दः (२०१३७२०७६)-... ... 'सजजा भरौ सलगा यदा कथिता. तदा खलु गीतिका।' : अस्यैव छन्दसः प्राकृतपिङ्गलसूत्रे 'गीता' इति नाम । 'प्रमदाननम्' इति वृ० र० मदकलनीच्छन्दः (२०।५०६८८०) 'मदकलनी नजनभसा नलगाश्छिना शराजबाणाजैः ।' मं० म० .. कनकलताच्छन्दः (२०१५२४२८८)- ... .. 'कनकलता सा कथिता षष्नैर्युक्ता तथा लगाभ्यां च ।' मं० म० 'गण्डकाच्छन्दः (२०१६९९०५१), 'रग्गण पलंतआ पुणो णरेंद कंतआ सुछक्कएण . ........ - . हार एक दिज्झही सुसद्द पाअ किज्जही सुसकएण। ... गंडा गणेहु एहु वंकसंखसंसले फणिंद गाउ . तीस मत्त पाअ पत्त हार तीअभागए सुसद्द आउ ॥' . (प्रा. पि० सू० २।२५५) १. उक्तविंशत्यक्षरप्रस्वारस्य चतुःशतसप्तदशोत्तराष्टसप्ततिसहस्राधिकद्विलक्षतमो (२७८४१७) भेदः 'सुवदना' इति नाम्ना प्रसिद्धः। ..
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy