SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १९९ काव्यमाल। मगणः गला भगणा नगणा, बमणः भगणः ल० गु: s.s.s-s.1.5-5 . .-.. . s s s .1.1-1-5 स्यामा सी-मन्तिनी-ना(७)तिल-कमिव मुखे(७)या च त्रिभु-व-ने (६) मगलः रमणः भमणः नगणः गणः भगणः ल. गु० - - -- - -- mom s.s.s s.I.ss . .- . -.s .3-5.1.1-1-3 सम्प्राप्ता साम्प्रतं मे()नय-नपथ-मसौ(७)दै-वात्सुव-द-ना (6) ग्लिति वृतम् ॥७॥२४॥ यस्य पादे गकारलकाराः (1) क्रमेण भवन्ति, तद् 'वृत्त' नाम वृत्तम् । कृतिप्रकरणेन यावद्भिरेव विंशत्यक्षरालि पूर्वन्ते, तावतां ग्लां ग्रहणम् । तत्रोदाहरणम्(OXRXN)(((OCOXEXexr.XNXX21814X१६X10X10X१९४२०) ••••••••• • • • • • • • • • • • जन्तु-मा-त्र-दु:-ख-कारी क-म-नि-मि-तं भ-व-त्य-न---हे-तु (OXEXoxox)(OCOXXXI.XXRX11X18X14X14X10, १८१९४२०) ....... ... ... .. . • • • • • • • • • तेन सर्व-मा-त्म-तु-ल्य-मी-क्ष-मा-ण उ-त-मं सु-खं ल-भ-ख । (Ox)(OCOCAXOCXEXXIX29X१२Xnxx14XXX20X1९४२०) ............ ... . • • • • • • • बि-दि-दि-पू-र्व-कं म-मो-प-दे-श-वा-क्य-मे-त-दा-द-रे(0(RXN)(OXAXXoXexeXIXXRXnx१४-१५४१६X10X१८x१९४२०) ................ • • • • • • • • • -त-मे-त-दु-त-मं म-हा-कु-ल-प्र-सू-त-ज-म-नां हि-ता-य ॥ अत्र पादान्ते यतिः। (फ्रकृतौ) १. उपविंशत्यक्षरप्रस्वारस्यैकपश्चाशदुत्तरनवनवतिसहस्राधिकषड्लक्षतमो (१९९०५१) मेदो 'वृत्तम्' इति नाना प्रसिद्धः । 'वृत्तं रजौ रजौ पादे रजौ गोलः' इति गारुडे १२०९३५ अस्यैव 'मालवम' इति संज्ञा मं० म०। २.,प्रकृतिच्छन्दःपादपटकीभूतानामेकविंशत्यक्षराणां प्रखारे कृते लक्षाविंशतिः, सप्तनवतिसहस्राणि, एकवतद्विपक्षाशच (२०९७१५२) भेदा जायन्ते। वेषु येऽत्र नोकास्ते प्रन्थान्तरेभ्यः समुदत्य लिख्यन्ते- . नरेन्द्रच्छन्दः (२११४५०५१९) 'आइहिं जत्व पाअगण पअलिअ जोहल अंत ठवीजे काहल सह गंध ऍम मुनिगण कंकण जाह करीजे ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy