SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ७ मध्यायः] १६. स्रग्धरा मौ भनौ यौ र त्रिसप्तकाः ॥७॥२५॥ यस्य पादे मगणरगणभगणनगणास्त्रयश्च यगणाः (sss. sas. S. I. ass. Iss. ass), तत् 'स्रग्धरा' नाम वृत्तम् । सप्तसु सप्तसु सप्तसु च यतिः । तत्रोदाहरणम् मगणः रगणः भगणः नगला बगणा यगण गणा s.s.s-s..s-5 • • -1-1-1-1.5 •s .s.s-s.s रेखा-भ्रूः शुभ्रद-न्त(७)धुति-हसित-शर(७)चन्द्रिकाचा-रुमूर्ति (७) मगणः रगणः. . भगणः नमणः कामः क्यणा वगणः . s.s.s-5.1.5-5 • •1-1-1- H•s • 3-s.s-.s.s माद्यन्मा-ताली-ला(७)गति-रतिवि-पुला(७)मो-गतुङ्ग-सनी या (.)। 'मगणः रगणः भगण नगणा वगणः यगणा वगणा 5.5.5-5.1.5-5..-. -.. -.s.s-ss रम्भास्त्र-म्भोपमो-रू(७)रलि-मलिन-घन(७)मि-बधम्मि-लहस्ता (७) मगणः रगणः भगणः ननणः वगणः वगणा यगणः s.s.ss.I.s-5 . .--..-.s •s-1.s.s .s.s बिम्बोष्टी रैकक-ठी(७)दिश- रति-सुख(७)व-धरा सुन्दरीयम् (७)। (आकृतौ) सद्दइ एक तत्य चल गरवइ पूरहु संख सुभन्या . चामरजुग्ग अंत जहि पअलिअ एहु परेंदड कव्वा' प्रा० पि• सू० २०२६३। सरसीच्छन्दः (२११७११६००) “नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ॥' सरसीवृत्तमेव 'सलिलनिधि' नाना प्रसिद्धम् । अन्येषां मते 'सिद्धक मिति संशितमेतत् । सुरनर्तकीच्छन्दः (२११७६५६१७) _ 'सुरनर्तकी रनरना रनरा विरती रसर्तुशास्त्रगुणैः । मं० म० १. उकैकविंशत्यक्षरप्रस्तारस्य द्विसहस्रनवशतत्रिनवत्युत्तरत्रिलक्षतमो (३०२९९३) भेदः 'नग्धरा' इति नाम्ना प्रसिद्धः । २. 'चारुकण्ठी' लि• पुस्खके। ३. आकृतिच्छन्दःपादघटकीभूतानां द्वाविंशत्यक्षराणां प्रखारे कृते (४१९४३०४) भेदा जायन्ते। तेष्वत्र ये नोकाः, परत्र चोकास्ते तत आकृष्य लिख्यन्तेहंसीच्छन्दः (२२२१०४८३२१)- .. ' 'णेत्ताणंदा उम्गे चंदा धवलचमरसमसिमकरविंदा उग्गे तारा तेआ हारा विअसु कमलवण परिमलकंदा।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy