SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १६८ काव्यमाला। मद्रकं भ्रौ नौ नौ नगौ दिगादित्याः॥७॥२६॥ यस्य पादे भगणरगणो, ('sn. sis) नगणरगणे, (. sis) पुनर्नगणरगणी (. SIS) नगणो गकारश्च (n.s) भवतस्तद्वृत्तं 'मद्रकम्' नाम। दशभिर्द्वादशमिश्च यतिः । तत्रोदाहरणम् भगणः । रगणः नगणः रगणः नगणः . रगण नगणः गु० :.1.1-5.1. 11.-5. • Is-1 . 5.5-1.1.1-5 मद्रक-गीतिभिः सकृद-पि(१०)स्तुव-न्ति भव! ये भव-न्तमभ-वं (१२) मगणः रगणः नगणा रगणः नगणः रगणः नगणः गु. 5.1.1-5.1.5-1.1.1-5 • 1.5-1..। 5.1.5-1.1.1-5 भक्तिभ-रावन-प्रशिर-सः(१०)प्रण-म्य तव पादयोः सुकृति-नः (१२)। भगणः रगणा · नगणः रगणः नगणः रगणा नगणः गु. 5.1.1-5.1.5-1.1.1-5 • ।.s-1.1.1-5.1.5-1. ।।-s ते पर-मेश्वर-स्य पद-वी(१०)मवा-प्य सुख-मानव-न्ति विपु-लं भगणः : रगणः . नगणः रगणः नगणः रंगणा नगणः गु० . oin - - - - - - - ..-..-11.15 .5-1.1.1-5..s-1 -5 मर्त्यभु-वं स्पृश-न्ति न पु-न(१०)मनो-हरसु-राजना-परिव-ताः (१२) । (विकृती) - भासा कासा सव्वा आसा महुरपवण लहलहिअ करता हंसा सहू फुल्लावंधू सरअ समअ सहि हिअअ हरता ॥' ___(प्रा०पि० सू० २।२६८) मत्तभच्छन्दः (२२११९१५७६५) - 'मत्तेभाख्यं तभजजसरनगयुक्तं खरार्वफणिभिन्नम् ।' मं० म० । मदिराच्छन्दः (२२।१७९७५५९) 'सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा।' १. उक्तद्वाविंशत्यक्षरप्रस्तारस्य ( १९३०७११) तमो भेदो 'मद्रकम्' इति नाम्ना प्रसिद्धः । अस्यैव 'प्रभद्रकम्' इति नामान्तरं रत्नाकरे। २. अस्य छन्दसः त्र्यशीतिलक्षाणि, अष्टाशीतिसहस्राणि, अष्टोत्तराणि षट्शतानि (८३८८६०८) च भेदा भवन्ति। तेषु भेदद्वयमेवात्र निर्दिष्टम् । परत्र च येऽधिका भेदास्ते यथासुन्दरीच्छन्दः (२३३५९००४४)'जहिँ आइहि हत्यो करअल तत्यो पाअ लहूजुअ वैक तिआ उवि सल्लं पहिलो चमरहिहिली सलजुअं पुणे कठिआ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy