________________
७ अध्यायः] छन्द शास्त्रम् ।
अश्वललितं नजौ भूजौ भूजौ भूलौ ग्रुद्रादित्याः ॥ ७ ॥ २७ ॥ यस्य पादे नगणजगणी (m. Isi) भगणजगणी (sn. Is1) पुनर्भगणजगणी (su. Is1) भगणों (su) लकारगकारौ (1.5) च भवतः, तद्वत्तम् 'अश्वललितम्' नाम । एकादशभिदिशभिश्च यतिः । तत्रोदाहरणम्- . .
नगणः जगणः भगणः जगणः . भमणा जगणः' भगणः ० ०
م نم نم نم بم
ن
' . مه مه
1.1.1-1.5.1-5 -5 . .-5:.-1.5 -5.।।-15 . . पवन-विधूत-वीचि च-पलं(११)वि-लोकय-ति जीवि-तं तनु-म-ता:(१२).
नगणः . जगणः भगणा जगणः भगणः वगण, भगणः . . ।..-..-..-.s: -S -IS-..-1
वपुर-पि हीय-मान म-निश(११)ज-रावनि-तया व-शीकृत-मि-दम् (१२)। नगणः जगणः .. भगणः जगणः · भगणः' जगणः · भगणः • • ran
' s
mon ।..।।.5.1-5.1.-1.5 • !-5:11 .5.1-5.1.1+s सपदि निपीड-न व्यति-करं(११)य-मादिव' नराधि-पानर-प-शुः (१२)
नगणः जगणः भगणः .... जगणा: । भगणः .जगणः भगणा • गु.
مم مرحم نم نم .نیسم "تم مم ممم.
1.1.1-1.5.1-5.1.1-1.5
.. !-5.1.1-1.5.1-5.1.1-
s
परव-निताम-वेक्ष्य कु-रुते(११)त-थापि ह-तबुद्धि-रश्वल-लि-तम् (१२) । मत्ताक्रीडा मौ नौ नौ न्लौ-ग् वसुपञ्चदशकौ ॥ ७ ॥ २८ ॥ यस्य पादे मगणौ, (sss. sss) तगणो, (51) नगणाश्चत्वारो (u. ॥.. ॥) लकारगकारौ (1.5) च तद्वत्तं 'मत्ताक्रीडा' नाम । अष्टभिः पञ्चदशभिश्च यतिः। तत्रोदाहरणम्-: ..
पअअंतहि हत्थागण पणिजे तेइस वण्ण पमाण किआ ऍहु मत्तहि पाआ पइ पभणिज्जे वण्णहि सुंदरिआ भणिआ ॥'
. .. (प्रा. पि० सू० २१२७१) सुधालहरीच्छन्दः (२३६३५९४२४०)- ...
'नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी।' मं० म० अद्रितनयाच्छन्दः (२३॥३८६१४२४)
'नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया।' १. उक्तत्रयोविंशत्यक्षरप्रस्तारस्य ( २८१२८४८) तमो भेदः 'अश्वललितम् इति नाम्ना प्रसिद्धः । २. उक्तत्रयोविंशत्यक्षरप्रस्तारस्य (४२९४०४९) तमो भेदः 'प्रत्ताक्रीडा' नाम्ना ख्यातः।
छ. शा० १५