________________
६ अध्यायः] छन्दशास्त्रम् ।
१०७ कुमारललिता ज्सौ ग् ॥ ६ ॥३॥ यस्य पादे जकार (si) सकारौ (us) गकार (s) व तहतं 'कुमारललिता' नाम । त्रिमिचतुर्मिक यत्युपदेशं वर्णयन्ति । तत्रोदाहरणम्- .
___ जगणः सगणः गु० ... संगणः । सगणः , गु..
।...
-।।
-
।..... |-1.. :-
.
य-दी-य,-र-ति-भू-मौ . वि-भा-ति,-ति-ल-का-रः । .. जगणः सगणः गु. जगणः . सगणः गु. ' - -
--- ---- - ।... - i..- ... ।- 1.:-: .. () () (३) (6)
कु-मा-र,-ल-लि-ता-सौ .... कु-ला-न्य,-ट-ति नारी ॥ अत्र केचिद् द्वाभ्यां(२) पञ्चभि(५) श्च यतिमिच्छन्ति । तत्रोदाहरणम्
जगणः सगणः गु० नगणः सगणः गु.
।. . ।-...-. . . . . ।।.।. . . इ-६(२),व-द-न-प-(५). प्रि-ये(२),त-व वि-भा-ति(५)। . 'जगणः सगणः . गु०
जगणः . सगणः गु०
--...... ....... on Is • - • • :-: ।s • ।-. . . . .
इ-ह(२),व-ज-ति मु-ग्धे(५) म-नो(२),त्र-म-र-तां मे(:)॥ १. उक्त मप्ताक्षरप्रस्तारस्य त्रिंशत्तमो (३०) भेदः 'कुमारललिता' इति प्रसिद्धः । शीर्षाच्छन्दः (१)-'सत्ता दीहा जाणेही कण्णा ती गो माणेही ।
.. चारदाहा मत्ताणा सीसारूअं छंदाणा ॥'
प्रा० पिं० सू० २।६५ ॥ हंसमालाच्छन्दः (१२०)–'सरगा हंसमाला ॥' मदलेखाच्छन्दः (१२५)-'म्सौ गः स्यात् मदलेखा ॥' .... समानिकाच्छन्दः (४३)'चारि हार किन्नही तिण्णि गंध दिजही ।
सत्त अक्खरा ठिआ सा समाणिआ पिणा' ॥
. प्रा. पिं० सू० २१५९ ॥ चूडामणिच्छन्दः (१५३)-'चूडामणिस्तभगाः ॥'. मधुमतीच्छन्दः (७६०)-'ननमा मधुमती ॥' करहश्चीच्छन्दः (१९६)-‘चरण गण विप्प पढम लइ थप्प। ..
जगण तसु अंत मुणइ करहंच ॥"
प्रा. पिं० सू० २।६३ ॥