SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] छन्दशास्त्रम् । १०७ कुमारललिता ज्सौ ग् ॥ ६ ॥३॥ यस्य पादे जकार (si) सकारौ (us) गकार (s) व तहतं 'कुमारललिता' नाम । त्रिमिचतुर्मिक यत्युपदेशं वर्णयन्ति । तत्रोदाहरणम्- . ___ जगणः सगणः गु० ... संगणः । सगणः , गु.. ।... -।। - ।..... |-1.. :- . य-दी-य,-र-ति-भू-मौ . वि-भा-ति,-ति-ल-का-रः । .. जगणः सगणः गु. जगणः . सगणः गु. ' - - --- ---- - ।... - i..- ... ।- 1.:-: .. () () (३) (6) कु-मा-र,-ल-लि-ता-सौ .... कु-ला-न्य,-ट-ति नारी ॥ अत्र केचिद् द्वाभ्यां(२) पञ्चभि(५) श्च यतिमिच्छन्ति । तत्रोदाहरणम् जगणः सगणः गु० नगणः सगणः गु. ।. . ।-...-. . . . . ।।.।. . . इ-६(२),व-द-न-प-(५). प्रि-ये(२),त-व वि-भा-ति(५)। . 'जगणः सगणः . गु० जगणः . सगणः गु० --...... ....... on Is • - • • :-: ।s • ।-. . . . . इ-ह(२),व-ज-ति मु-ग्धे(५) म-नो(२),त्र-म-र-तां मे(:)॥ १. उक्त मप्ताक्षरप्रस्तारस्य त्रिंशत्तमो (३०) भेदः 'कुमारललिता' इति प्रसिद्धः । शीर्षाच्छन्दः (१)-'सत्ता दीहा जाणेही कण्णा ती गो माणेही । .. चारदाहा मत्ताणा सीसारूअं छंदाणा ॥' प्रा० पिं० सू० २।६५ ॥ हंसमालाच्छन्दः (१२०)–'सरगा हंसमाला ॥' मदलेखाच्छन्दः (१२५)-'म्सौ गः स्यात् मदलेखा ॥' .... समानिकाच्छन्दः (४३)'चारि हार किन्नही तिण्णि गंध दिजही । सत्त अक्खरा ठिआ सा समाणिआ पिणा' ॥ . प्रा. पिं० सू० २१५९ ॥ चूडामणिच्छन्दः (१५३)-'चूडामणिस्तभगाः ॥'. मधुमतीच्छन्दः (७६०)-'ननमा मधुमती ॥' करहश्चीच्छन्दः (१९६)-‘चरण गण विप्प पढम लइ थप्प। .. जगण तसु अंत मुणइ करहंच ॥" प्रा. पिं० सू० २।६३ ॥
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy