________________
काव्यमाला
तगणः .
पण..
तमन...-
यगणा
s s. ।.s.s .s.s.i-i.s.s .
श्रो-णी-ख-न-गु-वी'; उ-वी-प-ति-भोगया । अत्र तु पादान्ते विशेषेण विश्रामः कर्तव्य इत्यान्नायः ॥
(उष्णिहि) चतुरंसाच्छन्दः (६१६)-ठउ चउरंसा फणिवइभासा ।
दिअवरकण्णो फुल रसवण्णो ।'
प्रा०पिं० सू० ४८॥ ('शशिवदना, वण्डरसा, चतुर्वर्णा' इति नामान्तराणि छन्दःकौस्तुभादौ चतुरंसाख्यच्छन्दसः । गारुडे (पू० खं० २०९।२) तु 'बालललिता' इति । विजोहाच्छन्दः (६।१९)-'अक्खरा जे छआ पाअ पाअ ढिआ।
मत्त पंच दुणा विष्णि जोहागणा' ॥
..प्रा. पिं० सू० २०४६ ॥ ('विमोहा' इति नामान्तरं वाणीभूषणे, 'वल्लरी' इति छन्दःकौस्तुभादौ विजोहाख्यच्छन्दसः)।
अनयच्छन्दः (२५)-'मो सश्चेदनघः ॥' अ० वृ०र० तिलकाच्छन्दः (६२८)-'पिअ तिल्ल धुआं सगणेण जु।
छअ वण्ण पओ कल अट्ट धओ॥
प्रा०पिं० सू० २१४४ ॥ ( रविदासमते 'डिल्ला, भद्र' इति नामान्तरे तिलकाच्छन्दसः)। वसुमतीच्छन्दः (०२९)-'सौ चेद्वसुमती' इत्यधिकं छन्दःकौस्तुभादौ । मन्थानच्छन्दः (६।३७)–'कामावआरेण अद्धेण पाएण।
मत्ता दहा सुद्ध मंथाण सो मुद्ध ॥
प्रा. पिं० सू० २२५१॥ मालतीच्छन्दः (घ४६)-'ध सरवीअ मणीगुण तीय।
दई लहु अंत स मालइ कंत ॥'
प्रा०पिं० सू० २१५५ ॥ ('सुमालतिका' इति नामान्तरं वाणीभूषणे मालत्याख्यच्छन्दसः)। दमनकच्छन्दः (१६४)-'दिअवर किअ भणहि सुपि ।
दमण गुणि फणिवइ भणि ॥'
प्रा. पिं० सू० २१५७ ॥ १. 'इकोऽसवर्णे-' (पा० सू०६।१।१२७) इति प्रकृतिभावः । 'भूयात् पतिभोग्या' इति पाठः. २. 'अत्र त्वेकमेव वृत्तं दर्शितम् , प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रभूविप्रन्योपलब्धानि वृत्तानि प्रदर्श्यन्ते यथा