SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ काव्यमाला तगणः . पण.. तमन...- यगणा s s. ।.s.s .s.s.i-i.s.s . श्रो-णी-ख-न-गु-वी'; उ-वी-प-ति-भोगया । अत्र तु पादान्ते विशेषेण विश्रामः कर्तव्य इत्यान्नायः ॥ (उष्णिहि) चतुरंसाच्छन्दः (६१६)-ठउ चउरंसा फणिवइभासा । दिअवरकण्णो फुल रसवण्णो ।' प्रा०पिं० सू० ४८॥ ('शशिवदना, वण्डरसा, चतुर्वर्णा' इति नामान्तराणि छन्दःकौस्तुभादौ चतुरंसाख्यच्छन्दसः । गारुडे (पू० खं० २०९।२) तु 'बालललिता' इति । विजोहाच्छन्दः (६।१९)-'अक्खरा जे छआ पाअ पाअ ढिआ। मत्त पंच दुणा विष्णि जोहागणा' ॥ ..प्रा. पिं० सू० २०४६ ॥ ('विमोहा' इति नामान्तरं वाणीभूषणे, 'वल्लरी' इति छन्दःकौस्तुभादौ विजोहाख्यच्छन्दसः)। अनयच्छन्दः (२५)-'मो सश्चेदनघः ॥' अ० वृ०र० तिलकाच्छन्दः (६२८)-'पिअ तिल्ल धुआं सगणेण जु। छअ वण्ण पओ कल अट्ट धओ॥ प्रा०पिं० सू० २१४४ ॥ ( रविदासमते 'डिल्ला, भद्र' इति नामान्तरे तिलकाच्छन्दसः)। वसुमतीच्छन्दः (०२९)-'सौ चेद्वसुमती' इत्यधिकं छन्दःकौस्तुभादौ । मन्थानच्छन्दः (६।३७)–'कामावआरेण अद्धेण पाएण। मत्ता दहा सुद्ध मंथाण सो मुद्ध ॥ प्रा. पिं० सू० २२५१॥ मालतीच्छन्दः (घ४६)-'ध सरवीअ मणीगुण तीय। दई लहु अंत स मालइ कंत ॥' प्रा०पिं० सू० २१५५ ॥ ('सुमालतिका' इति नामान्तरं वाणीभूषणे मालत्याख्यच्छन्दसः)। दमनकच्छन्दः (१६४)-'दिअवर किअ भणहि सुपि । दमण गुणि फणिवइ भणि ॥' प्रा. पिं० सू० २१५७ ॥ १. 'इकोऽसवर्णे-' (पा० सू०६।१।१२७) इति प्रकृतिभावः । 'भूयात् पतिभोग्या' इति पाठः. २. 'अत्र त्वेकमेव वृत्तं दर्शितम् , प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रभूविप्रन्योपलब्धानि वृत्तानि प्रदर्श्यन्ते यथा
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy