________________
मपि । मुखश्च ८९३-९१९ शकाब्द. यावन्मालवानलमकार्षीदिति स एव समयो मृतसञ्जीवन्याः प्रणयनस्पति निर्धारयामः ।
न च यदाधारेणैवं निर्णीयते, तान्युदाहरणपद्यान्यन्यदीयानीति शङ्कयम् , 'सर्वलघुच्छन्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तनाम नोक्तम्' (१.४८) 'उपस्थितप्रचुपितादीनामस्मिन्मावेशयितुं न शक्यन्ते संज्ञा इति नोक्तिः' (५.३०) इति वृत्तिदर्शनेन वृत्तनामगर्भितानां श्लोकानां हलायुधेनैव निर्मितत्वस्य स्फुटमवगम्यमानत्वात् । न हि परकीयश्लोकानामेवमुपपादनं सम्भवतीति ।
हलायुधस्य देशविषये तु न विशेषतः किमपि गमकमुपलभामहे । केवलं 'इह हि भवति दण्डकारण्यदेशे स्थितिः' 'पद्माम्बिकातीर्थयात्रागतानेकसिद्धाकुले' (७. ३३) इति श्लोकं पश्यन्तो दाक्षिणात्यमेवैनं सम्भावयामः ।
हलायुधस्य अत्रोपलोकितां पद्माम्बिकां चास्य कुलदेवतामुत्प्रेक्षामहे । देशादिकम्। पिता चास्य मीमांसापारावारपारदृश्वा नाम्ना च नूनं विश्वरूपः। तथा ोनमुपवर्णयति मायम्-'श्रुतिपरिपूतवक्त्रमतिसुन्दरवाग्विभवं तमखिल. जैमिनीयमतसागरपारगतम् । अवितथवृत्तविप्रजनपूजितपादयुगं पितरमहं नमामि बहुरूपमुदारमतिम् ॥' (८.१४) इति । अत एव हलायुधस्यापि मीमांसायां बहमानः । तथा चोकम्-'मीसांसारसममृतं पीत्वा शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि विदुषां मध्ये जल्पामो जयपणवं हत्वा ॥' (६.१०) इति । __ अस्य तु मुख्यं शास्त्रं व्याकरणमिति कविरहस्याज्ञायते । अत्रापि (१.१०। ४. १४) इत्यादिवृत्तिविलोकनेनास्य वैयाकरणत्वं स्फुटीभवति । __ अत्र वृत्तौ माण्डव्यः (पृ. ५०) श्वेतपटः (पृ. ७३) कालिदासः (पृ.७४) भारविः (पृ.८०) धरणीधरः (पृ. ८५) कात्यायनः (पृ. १०४) इति ग्रन्थकृतां नामान्युपलभ्यन्ते । तत्र धरणीधरोऽस्य समकालिकः कश्चिदनुबन्धी सुहृद्वा स्यादित्यनुमीयते।
अभिधानरत्नमालाख्यः कोशोऽप्यनेनैव निर्मित इत्याहुः । . लक्ष्मणसेनस्य मन्त्री ब्राह्मणसर्वस्व-शिवसर्वस्वादिग्रन्थकर्ता, वृत्तरनाकरटीका. कर्तृ रामचन्द्रकवेता चेत्यादयो हलायुधा असानिन्ना एव । , अस्य शास्त्रस्य महामहिमशालिभिः शालिवाहनस्य सप्तदश्याः शताब्दयाः पूर्वार्ध
समुद्भूतैर्भास्करराजैः प्रणीतं भाष्यम्, वार्तिकराजति अन्यानि व्या- प्रकामं गुणगरिमाभिरामं विद्योतते व्याख्यानद्वयम् । तद्रात्रा ख्यानानि सखारामभट्टेन विरचिता छोटीवृत्तिरपि वरीवति । परं
कृतप्रयता अपि तबालभिष्महि । अन्यश्च व्याख्यानं न नः कर्णपदवीमवतीर्णम् । अतः स्वीयया 'विशल्यकरणी' नान्या टिप्पण्या योजितमेवत् ।