________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
द्वाभ्यां विराट्स्वराजौ । ३ । ६० ॥
‘ऊनाधिक’ग्रहणमनुवर्तते । द्वाभ्यामक्षराभ्यां न्यूनाधिकाभ्यां गायत्री यथाक्रमं विरोट्-खैराट्-संज्ञा भवति । एवमुष्णिगादिष्वपि द्रष्टव्यम् ॥
३७
१. विराड्गायत्र्या यथा – 'राज॑न्तमध्व॒राणा॑ (१) गोपामृ॒तस्य॒ दीदि॑विम् (२) । वर्ध॑मानं॒ स्वे दमे॑ (३) (ऋग्वेदे - अ० १ अ० १ ० २ मं० ३ )
विराडुष्णिहो यथा - ' त्वाम॑ग्ने॒ मन॒षिण॑ः (१) स॒नाज॑ चर्षणी॒नाम् (२) । दे॒वं मर्तोस इन्धते॒ सम॑ध्व॒रे (३) ॥' (ऋग्वेदे - अ० ३ अ० १ व ० ७ मं० १ ) विराडनुष्टुभो यथा-स्वाम॑ग्ने॒ ह॒विष्म॑न्तो (१) दे॒वं मतो॑स ईळते (२) । मन्यै त्वा जा॒तवे॑दसं॒ (३) स ह॒व्या वेक्ष्यानुषक (४) ॥'
( ऋग्वेदे - अ० ४ अ० १ ० १ मं० १ ) विराड्बृ॒हत्या यथा— 'अग्ने॒ विव॑स्वदु॒पस॑ (1) श्चि॒त्रं राध अमर्त्य (२) । आ द्वाशुषे॑ जातवेदो वहा स्व (३) म॒द्या दे॒वाँ उ॑ष॒र्बुधः (४) ॥'
(ऋग्वेदे - अ० १ अ० ३ ० २८ मं० १ ) विराट्पङ्कया यथा - 'नून इद्धि वार्ये (1) मासा स॑चन्त सूरर्यः (२) । जन पाद॒भिष्ट॑ये (३) पा॒हि श॒ग्वि स्व॒स्तय॑ (४) उ॒तैधि॑ पृ॒त्सुनो॑ वृ॒धे (५) ॥'
--
ऋ० सं० ४।१।९।५ ) इदं नमो॑ वृष॒भाय॑ स्व॒राजै (1) स॒त्यशु॑ष्माय त॒वसै(२) । अ॒स्मिन्नि॑न्द्र वृ॒जने सबैबी: (३) सास्सूरिभि॒स्तव॒ शर्म॑स्यान (४) ॥’ ( ऋग्वेदे - अ० १ अ० ४ व० ११ मं० ५ ) विराड्जगत्या यथा— यूयम॒स्मभ्य॑ धि॒षणा॑भ्य॒स्परि॑ (1) वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना (२) । द्यु॒मन्तं॒ वाज॒ वृष॑शु॒प्ममुत्त॒म (३) मानो॑ र॒यिमृ॑भव॒स्तश॒ता वय॑ः ४ ) ॥ (ऋग्वेदे - -अ० ३ अ० ७ ० ८ मं० ३ ) २. स्वराड्गायत्र्या यथा- 'जोषा॑ सवित॒र्य॑स्य॑ ते॒ (1) हरेः श॒तं स॒वाँ र्हति (२) । पा॒हिनो॑ दि॒द्युतः॒ पत॑न्त्याः (३) ॥' (ऋग्वेदे - ६- अ० ८ अ० ८ व० १६ मं० २ ) स्वराणिहो यथा - 'अश्वि॑ना घ॒मं पोत हाद्वान (1) महर्दे॒वाभि॑रू॒तिभि॑ः (२) । तत्रायिणे॒ नमो॒ द्यावा॑ पृथि॒वीभ्या॑म् (३) ॥' (शु० य० ३८/१२)
स्वराडनुष्टुभो यथा-' - 'यस्ते॑ द्र॒प्सः स्व॒न्नो यस्तै अंशु (१) र॒वश्च॒ यः प॒रः सुचा (२) । अ॒य॑ दे॒वो बृह॒स्पति॒ (३) सं तं सिञ्चतु राध॑से (४) ॥'
( ऋ० सं० ७/६/२५/३ ) स्वराड्बृद्दत्या यथा—'प्राण॒दा अ॑पान्दा व्यन॒दा (1) ब॑चि॒दा य॑रिव॒दाः (२) । अ॒न्यस्ते॑ अ॒स्मत्त॑पन्तु॒ हे॒दय॑ः (३) पाव॒को अ॒स्मभ्य॑शि॒वो भ॑व (४) ॥'
-
( शु० य० १७/१५)
छ० शा ० ४